________________
पि संघडिओ । ईसि पि जो न भिन्नो, सच्चो सो चेव वयरमणी ॥ १०॥ इति श्रीवज्रसूरीणां, सुधाभाक्तिभिरुक्तिभिः । शान्तमोहज्वरा पथ्यं, व्रतमादित रुक्मिणी ॥ ११ ॥ तदाऽनेक जना वन-खामिवाणी मनोहराम् । आकर्ण्य श्रीजिनप्रोक्त-धर्मेऽभवन् कृतादराः ॥१२॥ महापरिज्ञाऽध्ययनात् श्रीवज्रोऽन्यदा सङ्घार्थ पदानुसारिलब्ध्या चोदने विद्यां गगनगामिनीम् । अतः परमल्पसत्त्वा जीवा भवन्तीत्यभिधाय संघाग्रे श्रीवजेण कस्मैचित्साधवे मनुष्यक्षेत्रभ्रान्तिमिता खगामिनी विद्या न ददे । अन्येयुर्वज्रस्वामी विहरन् पूर्वदिग्भागादुदग्दिशं प्रतिप्रावर्तत । तत्रोच्चैर्दुर्भिक्षं दारुणं जातम् । ततोऽतीवक्षुधापीडितः श्रीसङ्घोऽभ्येत्य नत्वा श्रीवजयतीशं व्यजिज्ञपत् । । इह दुर्भिक्षसाम्राज्ये, भुञ्जानानां मुहुर्मुहुः । अपि भूयोभिरिभ्यानां, प्रभो ! तृप्तिर्न जायते ॥ १ ॥ इभ्यौकसां भिक्षुभया-न्नोद्घाटयन्ते कपाटकाः । पक्ष्माणि विषयत्रासा-दिव योगीन्द्रचक्षुषाम् ॥ २ ॥ राधमप्यन्नं कोऽपि भोक्तुं न । शक्नोति । क्रयविक्रयादिव्यवहारो दुर्लभोऽभूदधुना । भिक्षुजनो दण्डैस्ताड्यमानोऽपि बलाच्छयस्थमप्यन्नमाच्छिद्य
खादति । आगतेषु साधुषु विहृत्यर्थं किमपि शुद्धमन्नं दातुं न शक्यते । द्वारमप्युद्घाटयितुं न शक्यते भिक्षुभKaयाद्, ग्रहीतमप्यन्नं तपोधनानां हस्ताद् भिक्षवो गृह्णन्ति । धर्मध्यानमपि कर्तुं न शक्यते । यतः-" तदीदृगदुःख
Jain Education
U19
For PrivatesPersonal use Only .
H
w.jainelibrary.org