________________
शालायां श्रीवजस्वामिनः साध्व्योऽवसन् । तासां श्राद्धीनामग्रे साध्व्यो धर्मोपदेशं ददानाः श्रीवज्रस्वामिसौभाग्यलावण्यादिगुणस्तवं वितेनुः । श्रावं श्रावं गुणश्रेणी साध्वीवक्राच्च तादृशीम् । श्रीवत्रे गतरागेऽपि रुक्मिणी रागवत्यभूत् ॥१॥ रुक्मिणी साध्वीपुरोऽवग्-श्रीवत्स्वामी ममास्मिन् भवे स्वामी भवतु । साध्व्यःप्रोचुः-मुग्धे! सुवादिनि! मैवं वादीः। भवत्या चिन्तितः कदाग्रहोऽयं निष्फलोऽस्मद्गुरोः पुरो भविष्यति । रुक्मिणी जगी-मञ्चिन्तितं यदि सफलं न भविष्यति तदा संयम एव श्रेयान् । इतः श्रीवज्रस्वामी विहरन् पाटलीपुराद् बहिराजगाम । तत्र महीभर्तृकृतप्रवेशमहोत्सवपुरस्सरं पुरमध्ये सभागात् वज्रस्वामी । राजा ध्यौ एतेषां मध्ये वज्रः कः । तदा साधुभिवतुल्यरूपैरुक्तमयं वज्रस्वामी । ततो राज्ञा नतो वो भक्त्या । ततो गुरूक्तं धर्म श्रुत्वा राजादिलोकः सं खं स्थानं ।। जगाम । राज्ञा वर्ण्यमानसौभाग्यादिगुणं श्रीवज्रस्वामिनं राश्यः श्रुत्वा महोत्सवपूर्व श्रीवजं गुरूत्तमं ववन्दिरे । धर्मोपदेशस्तत्रेति दत्तो गरुभिः । आसन्ने परमपए पावेयन्वमि सयलकलाणे । जीवो जिणिंदभणियं पडिवज्जइ भावओ.g धम्मं ॥१॥ द्वितीये दिने तं गुरुमागतं श्रुत्वा हियं मुक्त्वा रुक्मिणी जनकं प्रति जगौ-वज्रस्वामी स समेतोऽस्ति । यत्र मे वरणस्पृहा विद्यते। अयं मम वरो भवतु-नो चेन्मृत्यरवेशरणम्। ततोधनो दिव्याभरणभषितां पुत्री कृत्वा श्रीवत्र
JainEducatiove
For Private
Personel Use Only
laliwww.jainelibrary.org