________________
श्रीवनस्वामिनः चरित्रम्।
॥७४॥
॥ श्रीभरते- कृत्य विनयपूर्व पुनः पुनः प्रणमच्छिरा गुरुपादौ ववन्दे । गुरुणाऽपि कराभ्यां सबहुमानमालिङ्गितो वज्रः । श्वर वृत्तिः" प्रसिद्धसदृशाकृत्या तं वजं निश्वित्य गुरुरुवाच । कश्चित् सुखविहाररते, कश्चितेऽङ्गमनामयम् । कश्चित्तपस्ते ||
निर्विघ्नं, क्वच्चित्ते कुशली गुरुः ॥ १॥ किमर्थ तेऽत्रावन्त्यां विहारोऽधुनाऽभूत् । व्यक्तभक्तिभराभागो गुरून् वन्दित्वा ||६|| कृताञ्जलिर्वजो जगाद आदौ सुखविहारादि, यत्पूज्यैः समपृच्छयत । तदस्त्येवाखिलं देव-गुरुपादप्रसादतः॥१॥ गुरोरादेशाच्छ्रीपूज्यपादानां पार्श्वे दशपूर्वीमध्येतुमिहागमम् । तेन तत्प्रदानेन प्रसीद मे। ततो भद्रगुप्तो गुरुस्तं योग्य
पात्रं मत्वा दशपूर्वी दातुं प्रवृत्तः । विनयपूर्व पठन् वज्रः स्तोकेन कालेन दशपूर्वी जातः । यतः-जले तैलं रवले falगुह्यं, पात्रे दानं मनागपि । प्राज्ञे शास्त्रं समायाति, विस्तारं वस्तुशक्तितः॥१॥" ततः श्रीभद्रगुप्तं गुरुमापृच्छय दशपु । पाप्रति वज्रश्चचाल।वनः प्रीतो ज्ञातदशपूर्वीकः सिंहगिरिं प्रदक्षिणीकृत्य प्रणनाम । जम्भकैः सुरैः पूर्वसुहृद्भिरभ्येत्य तदा
दशपूर्वधरस्य वनस्य महोत्सवश्वक्रांततः श्रीगुरुभिः वज्राय सूरिपदं दत्त्वा गच्छभारो दत्तः।ततःसिंहगिरिसूरिहीतानशनः स्वर्गमारुरोह। श्रीवज्रसूरियतिपञ्चशतीपरिवृतो विजहार महीतलायत्र यत्र वनस्वामी गच्छति स्म तत्रानेके जनाः सम्यक्त्व-01 मूलां द्वादशवतीं प्रपेदिरे। इतश्च पाटलीपुत्रे पुरे धनाढ्योऽभूद्वणिक । तस्य पुत्री रुक्मिणी देवकन्येवाभवत्, तस्य श्रेष्ठिनः
॥७४
ES
For Private Personel Use Only
www.jainelibrary.org