SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ .श्रीभरतेश्वर वृत्तिः । ॥७२॥ श्रीवत्रन्येकादशाङ्गानि, मेधयैवाधिगम्य यः । बालत्वस्याज्ञतादोष-मासंसारमपाहरत ॥१॥ सुनन्दाऽपि संसारासारता स्वामिElमत्वा श्रीसिंहगिरिगुरुपाचे व्रतमाददे । षड्वर्षप्रान्ते श्रीसिंहगिरिसूरिभिर्वत्रस्य दीक्षा दत्ता । क्रमादष्टवर्षप्रमाणोऽ- चरित्रम्। भूद्वज्रः । वजेणसममन्येषुः श्रीगुरवोऽवन्ती प्रति चेलुः । मार्गे गच्छतां गुरूणां पर्जन्ये वर्षति यक्षमण्डपे । Mच स्थानमभूत् । इतः प्राग्जन्ममित्राणि जृम्भकाः सुरा वज्रस्य सत्त्वं परीक्षितुं तत्र वने समेत्य सार्थवाहनाम | दधाना वसनपटकुटी विस्तार्य स्थिताः नीरवाहे वर्षति तत्रागत्य गुरुं वन्दित्वा प्रोचुः सुरा वणिरूपधराः । भगवन् । प्रसादं कृत्वा श्रुद्धमाहारं लातुमस्माकं पटकुटीषु साधू प्रेष्येतां त्वया । ततो गुरुभिर्जलदमवर्षन्तं दृष्ट्वा प्रोक्तं भो । वज्र ! गच्छैषां श्राद्धानां स्थाने विहृत्यर्थम् । सूक्ष्मान् बिन्दून् परीक्षार्थ देवविकुर्वितान् वीक्ष्य यावत्तस्थौ तावद् देवैबिन्दुषु संहृतेषु वनमध्ये तृणकुटीरेषु गतः । सार्थपतिना दीयमानमन्नं वीक्ष्य वज्रो दध्यौ । अस्य पादौ पृथ्वीं न स्पृशतः, नेत्रे मेषोन्मेषौ न कुरुतः, अस्मिन् काले इदमन्नं न भवति, इत्यादि वज्रो ध्यात्वाऽवग्-देवानां पिण्डो यतीनां न । कल्पते । ततो वर्षिचातुर्थ सत्त्वं चावलोक्य प्रकटीभूय देवास्तस्मै वैक्रियलब्ध्यर्थी विद्यां ददुः। ततोऽन्यदा वणिग्पै तैरेव देवैरयं वज्रो विहरन् पुरीं बहिज्येष्ठे मासि घृतं दातुं घृतपूरान् निमन्त्रितः। देवान् ज्ञात्वा वज्रोऽवग् यतीनां ॥७२॥ Jan Education Intemani For Private Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy