SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ वर्षत्रयमात्रवयस्को वज्रकुमारः समानवयोभिः शिशभिः समं धर्मोपकरणै रेमे । उक्तं च । “शय्यातरपुरन्ध्रीणां, स सौभाग्यनिधानभूः । अङ्कादत जगामैव, पद्मात् पञ मरालवत् ॥१॥ उल्लापयन्त्यस्तं बालं, मन्मयोल्लापपूर्वकम् । स्त्रियो गीतानि गायन्ति, कर्णामृतकिरागिरा ॥२॥ वज्रेण तासां यहडो-पमानि हृदयान्यपि । गुणैविडानि तद्युक्तं, वज्र वज्रेण विध्यते॥३॥ सुनन्दा वन्दनछलात्तत्रैत्य सुतं स्तन्यपानदानात्पुपोष । इतश्च कन्यापूर्णाख्यं विख्यातं तटिनीद्वयम् । अचलपटोपेतं महीमण्डनं विद्यते । एतयोर्नद्योरन्तरे भुवि भूतिधवलास्तापसा आहारिलीला ललुः । तेषु तापसेष्वेकरतापसः पादुके परिधाय लेपवित् सलिलेऽप्यतलस्पर्शी नदीमुत्ततार । कौतुकं । पश्यन्तो लोकास्तस्य तापसस्यान्येषां तापसानां कीर्तनं कुर्वन्ति वदन्ति चैवं भो जैना वो मते ईदृशाः केऽपि विद्यन्ते ? यतः प्रभावोऽस्ति कस्य मध्ये इति वदन्ति । ततस्तापसभक्ता जना हसन्ति जैनान् प्रति । अस्मिन्नवसरे श्रीआर्यशमिताचार्यों वज्रमातुलो विहारक्रमयोगेन योगसिद्धस्तपोनिधिस्तत्राजगाम । ततस्तं गुरुं नत्वा वृद्धाः श्राडा जगुःभगवन् ! एते तापसा जिनमतावहीलनं कुर्वन्तः सन्ति, आत्मीयं चमत्कारं दर्शयन्ति च ततोऽवधिज्ञानयुक् श्रीआथशमिताचार्योऽवग श्राद्धान् प्रति । तस्य तापसस्य तपःशक्तिर्न किन्तु केनापि लेपेन पादौ लिस्वा नद्यपरि गच्छति Join Ed m ation For Private www.jainelibrary.org Personal Use Only
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy