SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ भद्रो गुरूणां पादयोः पतित्वा खापराधं क्षमयन् जगौ-अहमतः परमीदृगपराधं न करिष्यामि । ततो यदा गुरुवा चना न दत्ते । तदा श्रीसङ्कन प्रोक्तम् । वाचनामग्रतः पूर्वाणां दत्त यूयं गुरुभिरुक्तम्-यदस्य विकार एवंविधो जातोKान्येषां कथं जरिष्यति।कालो दुषमारूपः समायातः । श्रीसलेनोक्तम्--एवं सर्वेषां पूर्वाणां छेदो भविष्यति । पूर्वछेदपातकं वातव लगिष्यति। ततो गरुभिः प्रोक्तम् । यदि स्थलभद्रोऽतः परमन्येषां साधनामग्रेतनी चतःपूर्वी न ददाति तदास्माभिरस्मै वाचना दीयते । श्रीसङ्घः प्राह--श्रीपूज्यपादप्रोक्तं भवतु । ततः स्थूलभद्रायातनी चतुःपूर्वी सूत्रतो दत्ता न त्वर्थतः स्थूल-।। भद्रोऽखिलपूर्वधरो विजहार धरित्र्याम् । ततश्चिरं तपस्तत्त्वाऽनेकभव्यजीवान् प्रतिबोध्य स्थूलभद्रः प्रथमस्वर्ग जगाम । ॥ इति श्रीस्थूलभद्रकथा समाप्ता ॥ १०॥ बालत्वेऽपि विधातव्यो, धर्मो जैनः शिवप्रदः । भव्यजीवेन श्रीवत्र-कुमारेणेव सन्ततम् ॥ १॥ एकां प्रभावनां कुर्यात् , पर्याप्तमपरैर्गुणैः । वज्रस्वामी व्यधादेतां, लब्धिमानमितां यथा ॥२॥ सुहस्तिनोऽन्वये वज्र-स्वामी च क्रमयोगतः। अभूत् प्रवचनोइर्ता, तत्कथा प्रोच्यते मया ॥३॥ Jain Educa t ional For Private & Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy