________________
॥ श्रीभरते- तत् सङ्घाये जगदतुः । ततः सङ्घो हृष्टो दृष्टिवादभणनाय स्थूलभद्रादिमुनीन्द्रशतपञ्चकं न्ययुत । ते यतयो दृष्टि- श्रीस्थूलभद्र श्वर वृत्तिः॥
मुनिश्वरनवाद भणन्तोऽल्पवाचनतयोहिमाः स्थूलभद्रं विना निजं निजं स्थानं ययुः । उद्भज्यमानं स्थूलभद्रं प्रति गुरुर्जगौ | चरित्रम् ।
किं त्वमुद्भज्यसे । स्थूलभद्रोऽवक् किन्तु वाचनाल्पत्वं मम तृष्णां न हन्ति । ततो-गुरुणोक्तं भद्र ! त्वया खेदो न । कार्यः ध्यानं मम पूर्णमिवास्ति । ततो ध्यानसमाप्तेरनु मया तृप्तिपर्यन्तं तव वाचना दास्यन्ते । ततो ध्यानसमाप्तौ || तथा श्रीसूरिणा स्थूलभद्रः पाठितः प्रज्ञाप्रपन्नत्वात् । यथा द्विवस्तूनानि दशपूर्वाणि स जज्ञौ । इतः श्रीयकः श्रीसम्भूतिविजयसूरिधर्मोपदेशं श्रुत्वा प्राप्तवैराग्यो दीक्षां जिघृक्षुरभूद्यावत् सप्तापि भगिन्यो यक्षाद्या जगुः यदि त्वया दीक्षा ग्रहीष्यते तदाऽस्माभिरपि संयमश्रीग्रहीष्यते । संयमश्रियं विना संसारान्निस्तारो न भवति । यतोऽत्र दीक्षासूक्तानि ।। ततः श्रीयकः खं पुत्रं श्रीधरं मत्रिपदे स्थापयित्वा राजानमनुज्ञाप्य ताभिर्भगिनीभिः समं संयम ललौ विजयपार्श्वे यक्षाद्याः साध्व्यः पठनगणनतपस्करणपरा गुरुभिः समं विहारं कुर्वन्ति स्म । अन्ये समायाते यक्षा श्रीयकं भ्रातरं प्रति जगौ-भो सहोदर ! अद्य वार्षिकपर्वदिनं विद्यते तेन प्रत्याख्यानं कुरु । अत्र पर्वणि दानतपस्करणादिपुण्यं अनन्तफलं प्रोक्तम् । यतः- एगग्गचित्ता जिणसासणंमि, पभावणापूअपरायणा जे |
प्रति
ग
Join Educat!!
!! anona
For Private & Personel Use Only
www.jainelibrary.org