________________
॥ श्रीभरते- श्वरवृत्ति"
॥६४॥
पूर्ववच्चारैर्विलोकितो द्वित्रिवार कीरवचनात् । न लब्धं रत्नकम्बलं, कष्टनानीय कोशावेश्यायै ददौ मुनिः। वेश्या तं रत्नक- श्रीस्थूलभद्र
मुनीश्वरम्बलं गृहप्रणालिकापङ्के निःशङ्ख न्यधात् । ततो मुनिःप्राह-भो वेश्ये महामूल्यमिदं रत्नकम्बलं मुधा त्वया कथं || चरित्रम् खाले क्षिप्तम् । वेश्ययोक्तं किमिदं शोचसि मढ बहकष्टोपार्जितं मानुषं जन्म शुद्धचारित्रयुतं खं-मदेहाशुचिमलपङ्के क्षिपन् किं न शोचसि । ततस्तस्य स्मरातुरस्य कामरागो विषोपमोऽभूत् । वेश्यासमुत्पादितसंवेगः स मुनि गौ--"पतितोऽहं महामोह-जालेऽनंतासुखप्रदे । उद्धरितस्त्वया वेश्ये, सत्प्रपञ्चविधानतः॥१॥ अघानि निरघे ! हन्तु, मे तिचारभवान्यहम् । गुरुप्राये गुरुं यामि, धर्मलाभोऽस्तु तेऽन्वहम् ॥२॥ कोशाप्युवाच युष्माकं, मया ब्रह्मव्रतस्थया। आशातना कृता बोध-कृते सा क्षम्यतां प्रभो ॥३॥ गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः । हम्र्थेऽतिरम्ये युवतीजनान्तिके, वशी स एकः शकडालनन्दनः॥४॥ योऽनौ प्रविष्टोऽपि हि नैव दग्धः, छिन्नो न खड्डाग्रगतः प्रवीरः । कृष्णाहिरन्धेऽप्युषितो न दष्टो, नाक्तोऽञ्जनागारनिवास्यहो यः ॥५॥ वेश्या रागवती सदा तदनुगा षड्भी रसैभोजनं, शुभ्रं धाम मनोहरं वपुरहो नव्यं वयः सङ्गमः। कालोऽयं जलदाविलस्तदपि यः । ॥ ६४ ॥ कामं जिगायादरात, तं वन्दे युवतिप्रबोधकुशलं श्री स्थलभद्रं मुनिम् ॥६॥" वेश्यामेवं वदन्तीममोघधर्माशिषा
Jain EducationAMA
For Private & Personel Use Only
Tww.jainelibrary.org