SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सत्त्वं वीरवरवैरि-प्रहारनिवहैरिव ॥३॥" अथ प्रागिव मोहं दिदर्शयिषती वेश्या तस्यर्षेः पादयोः पपात मानयितुं भोगेच्छया। तदा स्थूलभद्रो जगौ-भो महाभाग्ये भोगा जीवैर्बहुशो भुक्ताः परं न तृप्तः यतः-" सल्लं कामा विसं कामा, कामा आसीविसोपमा । कामे य पत्थयमाणा, अकामा जति दुग्गइं॥ १॥ रागोऽयं । दोषपोषाय, चेतनारहितेष्वपि । मञ्जिष्टाकुट्टनस्थानं, भृशं तापसहा(हम)निशम् !: २ ॥ मुखे पुरीषप्रक्षेपं, तथा । नापाषाणप्रेषणम् । एकेन्द्रियाऽपि सहन्ते. मृत्तिका रागदोषतः ॥ ३ ॥ विषयगणः कापुरुषं करोति वशवर्तिनं | न सत्पुरुषम् । बन्नाति मशकमेव हि, लुतातन्तुर्न मातङ्गम् ॥ ४ ॥ (इत्थीण जोणिनज्झे गब्भगया चेव हुति नव लक्खा । इक्को व दो व तिन्नि व, लक्खपुहुत्तं च नुक्कोसं ॥१॥ इत्थिण जोणिमझे, हवन्ति बेइंदिया असंखा य । नुप्पज्जति चयंति य, समुच्छिमा तह असंखा ॥ २ ॥) मेहुणसन्नारूढो, नवलक्ख हणेइ । सुहुमजीवाणं । इय आगमवयणाओ, हिंसा जीवाणमिह पढमा ॥५॥" इत्यादि धर्मोपदेशेन स्थूलभद्रोक्तेन वेश्या खं कुलक्रमागतं धर्म त्यक्त्वा श्रावकधर्म जग्राह । न भाग्यं विना कुमार्गत्यजनं भवति । यतः “ये भवन्ति नरा नायः, सन्मार्गगामिनः स्फुटम् । ते च योग्याः प्रजायन्ते, मुक्तिश्रीपतयः क्रमात् ॥१॥" तस्य स्थूलभद्र Jain Education Ill a For Private & Personel Use Only Haliw.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy