________________
॥श्रीभरते- तं ऋषि प्रति स्वागतं प्राह-आगच्छात्र तिष्ठ वं स्वामिन्नादेशं देहि यत्तव रोचते तदहं करोमि ।
श्रीस्थूलभद्र श्वर वृत्तिः॥al
मुनीश्वर-1 स्थूलभद्रोऽभ्यधाद्भद्रे ! धर्मलाभोऽस्तु ते। चित्रशालां चतुर्मासस्थित्यै त्वं ममार्पय । तया वेश्यया सज्जितायां
चरित्रम्। Lalचित्रशालायां तयाऽनुज्ञातो जितेन्द्रियः स्थूलभद्रः स्थितः। ततो वेश्यया ध्यातं सुकुमारदेहोऽयं व्रतभाराक्षम इहा
यातो लज्जया न किञ्चिदक्ति स्थितः। क्रमावक्ष्यति श्रियं दास्यति च मह्यम् । अस्य कलां शङ्गाररससागरे मज्जयिष्याम्यहं क्षणात् । ततः षड्रसाहारैवेश्या तमभोजयत् । अशनकाले च तदुरितानि स्वयं सा भुनक्ति, संस्कृतानि
शम्बाकणशवानेया धान्यभेदास्त्रयो, दुग्धघृतदधिआरनालतक्रमद्यानि इति षट् रसा-मूलकन्दइक्षुलतापत्रपुष्पFal फलानि इति षट् व्यञ्जनानि भोज्यानि मुनये वेश्या ददौ । मनोरथाढ्या भ्रूचाप-दुःसहा चलग्रहया । मुनि गज
गतिः साऽऽप, धर्म कामचमूरिव ॥१॥ बहिर्दशा बहिश्चारु-तां वीक्ष्य न स रक्तवान् । अन्तर्दशाऽन्तर्मलिना, दृष्ट्वा । तां च विरक्तवान् ॥ २ ॥ वेश्या यद्यत्तं मोहयितुमुपक्रमं चक्रे तत्तन्निष्फलमभूत्तस्मिन् । यतः-" व्योम्नीव चित्ररचनं, पयसा वाऽमिदीपनम् । तस्या विलसितं सर्व, तत्र तस्मिन् मुधाऽभवत् ॥ १॥ नित्यं नित्योदयच्छोभा, तत्क्षो-|| भाय दिने दिने । एवं चकार सा ध्यान-रसान्न च चचाल सः ॥ २॥ तस्मिन् तदुपसर्गाथै -ानं प्रत्युत दिद्युते ।
॥६२॥
Jain Education Medalona
For Private & Personel Use Only
dww.jainelibrary.org