________________
GAMEANI
तव भाऽपराधश्चक्रे अथवाऽन्येन केनचित् । श्रेष्ठिपत्नी जगौ-किं कस्याग्रे मनोदुःखं कथ्यते । यदपत्यं मम भवति । तन्न जीवति कर्मवशात किं करोमि । चाण्डालिकाऽवग्-मम तव च गर्भोऽधुना समस्ति । मम पुत्रा एव जायन्ते ।। || ततः प्रछन्नवृत्त्या आत्मनोनर्भयोर्व्यत्ययः क्रियते । ततस्ताभ्यां स्त्रीभ्यामपत्ययोर्जातयोर्व्यत्ययः कृतः । यदा || मतपत्नी श्रेष्टिन्याः पार्श्वे समेति तदा श्रेष्टिन्या प्रोच्यते-त्वदीयोऽयं पुत्रो वर्धते । ततो मेतार्य इति नाम पुत्रस्य जन्ममहपूर्व श्रेष्ठिना दत्तम् । श्रेष्ठिन्या लाल्यमानः क्रमान्मतार्यों नन्दनः पाठ्यमानः शास्त्राणि षोडशाब्दोऽभूत् । इतः स्वर्गस्थेन पूर्वभवमित्रेण सुरेणाभ्येत्य मेतार्याग्रे प्रोक्तं स्वं स्वरूपम् ।आवाभ्यां स्वर्गस्थाभ्यां या प्रतिज्ञा कृताऽभूत् सा | स्मरति न वा। संसारोऽयमसारो विद्यते दीक्षां गहाण अत्रोपदेशः-"पुरन्दरसहस्राणि चक्रवर्तिशतान्यपि।कवलीकृतानि |
कालेन, प्रदीपा इव वायुना॥१॥कायः संनिहितापायः, सम्पदः पदमापदाम्। समागमाःस्वप्नसमाः, सर्वमुत्पादितं चलम् NR" तेन देवेन सदा मेतार्यों बोध्यमानोऽपि वैराग्यं न गतः। इतो महेभ्यानामष्टभिः पुत्रीभिः समं मेतार्यस्य पित्रा
विवाहो मेलितः। ततः शुभेऽहनि पिता महेभ्यानामष्टौ पुत्रिका मेतार्य पर्यणाययत् । ततः स्वगेहं प्रति शिबिकारूढो नवोढप्रियासहितो मेतार्यः सदुत्सवपुरस्सरं राजमार्गे चचाल। इतः स मेतो मेतार्यप्राग्भवमित्रसुराधिष्ठितदेहो मेतां
Jan Education
For Private
Personel Use Only
www.jainelibrary.org