________________
See
॥ श्रीभरते- श्वरवृत्तिः।
॥१८॥
न करिष्यतः। मुनिर्जगौ यद्येतौ संयमममीकुरुतः तदाऽहं मुञ्चामि नो चेत् स्वकृतपापफलमनुभवताम् । ततो राजा तं। श्रीमेतार्यभ्रातरं भक्त्या प्रणम्य स्वपुत्रपार्श्वे आनिनाय । राज्ञोक्तं भो पुत्र ! अयं यतिस्तव पितृव्यः वं तु यतीनामपराधं कुरुषे ।। || चारतम् । । यदि युवां दीक्षां गृहीष्यथः, तदाऽसौ युवयोः शरीरं स्वस्थं करोति नो चेदनया पीडया स्वयमेव मरिष्यथः । ततोऽतीव जातवेदनौ तौ जगदतुः-ऋषिप्रोक्तमावां करिष्यावः । ततो मुनिना बन्धनात् मुक्तौ दीक्षा ललतुः । राजाऽपि सागरचन्द्रर्षिमुखात् धर्म श्रुत्वा सविशेषं पुण्यं कुर्वन् सप्तक्षेत्र्यां स्वां श्रियं व्ययति । द्वावपि राजपुरोहितपुत्रौ शुद्धं चारित्रं पालयतःस्म । हिजजातित्वात् पुरोहितपुत्रोऽथ किमपि मलादि वीक्ष्यावग्-साधुधर्मे न शुद्धतेति जुगुप्सां करोति । द्वावपि पालितसंयमौ क्रमान्मत्वा सुरावभताम् । स्वर्गसुखमनुभवन्तौ द्वावपिल पूर्वभवस्नेहान्मिथः प्रोचतुः यः पूर्व स्वर्गाच्युत्वा नरो भवेत् स नरः स्वर्गस्थेन देवेन समेत्य धर्म के बोधनीयः । पूर्व विप्रजीवः स्वर्गाच्च्युतो राजगृहे पुरे चाण्डालकस्य कुटुम्बिन्याः कुक्षाववततार । सा चाण्डालप्रिया कस्यापि श्रेष्ठिनो गृहे कर्म कुर्वती श्रेष्ठिपन्या मांसभक्षणदोहदपूरणार्थ मांसादि ददाना श्रेष्ठिप्रियायाः ॥ ५८॥ #प्रीतिभाजनं जाता । अन्यदा कृष्णास्या श्रेष्ठिपत्नी चाण्डालप्रियया जल्पितेति। सखि स्वामिनि किं तव मनो दूयते कि
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org