________________
॥श्रीभरते- तत एतेषां क्रोधाद्यहीनां वशे न गन्तव्यम् । ततो देवः स्वस्थाने गतः। मातापितरावपि स्वस्थाने गतौ । नागदत्तश्च|| || श्रीनागदत्तश्वर वृत्ति। क्रोधाद्यहीन चतुरो निर्जित्य सर्वकर्मक्षयान्मुक्तिं ययौ ॥ इति नागदत्तकथा समाप्ता ॥ ८॥
मुनीश्वर
चरित्रम् मेअज थूलिभद्दो, वयररिसी नंदिसेण सीहगिरी।
श्रीमेतार्य
मुनीश्वरकयवन्नो असुकोसल, पुंडरिओ केसि करकंडू ॥ २ ॥
चरित्रम्। वाग्मी स्वाङ्गैः समं प्राणि-रक्षां कुर्वन् भवेत् भुवि । मेतार्यपिरिवाप्नोति, कल्याणकमलां द्रुतम् ॥ १॥
तथाहि । निजर्डिपराभूतपुरुहूतपुरे साकेतपत्तने चन्द्रावतंसभूपो न्यायेन राज्यं करोतिस्म । तस्य प्रिया सुद-IN र्शना । सागरचन्द्रमुनिचन्द्रौ सुतौ । सागरचन्द्रस्य युवराजपदवी राज्ञा दत्ता । मुनिचन्द्रायोज्जयिनीराज्यं दत्तम् ।
क्रमात् तस्य चंन्द्रावतंसस्य प्रियदर्शना पत्न्यभूत् । सा गुणचन्द्रबालचन्द्रौ सुतौ सूतेस्म । चन्द्रावतंस इह लोके । IN परत्र हितं धर्म करोति । अन्येयू राज्यकार्य सर्व समाप्य सन्ध्यायां प्रतिक्रमणादि कार्य कृत्वा कायोत्सर्ग ललौ राजा।
यावदयं दीपको ज्वलिष्यति तावन्मया कायोत्सर्गः कर्तव्यः इति । तदा दास्या ध्यातमयं दीपो यदि विधास्यति तदा राज्ञो दुःशकः कायोत्सर्गो भविष्यति। ततस्तदा तया तैलं पुनः पुनस्तावत् प्रक्षिप्तं यावत् प्रातरभूत् । प्रातर्दीपे क्षयं गते
Jain Educatiei
Minnal
For Private & Personel Use Only
www.jainelibrary.org