________________
Jain Education
I
अग्रतोऽसौ न पालयिष्यति तदा पुनर्मृत एव । एतच्चरित्रं शास्त्र कृद् गाथाभिराह - " एऐहि अहं खइओ, चउहि वि | आसीविसेहि पावेहिं । विसनिग्घायणहेतुं, चरामि विविहं तवो कम्मं ॥१॥ सेवामि सेलकाणण-सुसाणसुन्नघररुक्खमूलाई । | पावाहीणं तेसिं, खणमवि न उबेमि विसंभं ॥२॥ अञ्च्चाहारो न सहइ, अइनिङ्केणवि सया उइज्जति । जायामायाहारी, तं पिय गामं न भुंजामि ॥ ३ ॥ ओसन्नकयाहारो, अहवा विगइविवज्जि आहारो । जं किंचि कयाहारो, अवउज्झिय थोवआहारो ॥ ४ ॥ अह जो थोवाहारो, थोवयभणिओ अ थोवनिदो अ । थोवोवहिउवगरणो, तस्स हु देवा वि पणमंति ॥ ५ ॥ सिद्धे नमंसिऊणं, संसारत्था य जे महाविज्जा । वुच्छामि दंडकिरियं, सङ्घविसनिवारणं विज्जं ॥ ६ ॥ | सा चेयं विद्या । सवं पाणाइवायं, पच्चक्खाइत्ति अलियवयणं वा सवं अदत्तदाणं, अबंभं च परिग्गहं स्वाहा ॥७॥ एतच्छ्रुत्वो| तस्थौ स मातापितृभिरुक्तं । अयमस्मत्पुत्रः स्वयमुत्थितः । ततस्तथैव पतितः । मातापितृभिरुक्तम् अमुं - जीवय यत्करोतु तत्करोतु । ततः पुनरपि उत्थापितः । ततो देवः प्राग्भवं तस्याचख्यौ । ततो जातिस्मृतिं प्राप्य दीक्षां ललौ । जगौ लोकाग्रे - चतुःसर्पतुल्याः क्रोधमानमायालोभाः, एतैः क्रोधाद्यहिभिर्यो न दृष्टः स परमं पदं याति । अहं तु पूर्वमेतैः क्रोधाद्यहिभिर्ग्रस्तोऽभूवम् । अधुना त्वनेन देवेन प्राग्भवमित्रेणैतेभ्यः क्रोधाद्यहिभ्यो मोचितोऽहम् ।
tional
For Private & Personal Use Only
www.jainelibrary.org