________________
॥ श्राभरत- In
H॥५॥ अस्मिन् करण्डके मायानागी समस्ति सा कीदृशी । सललियविल्लहलगई. सत्थिथलंछणंकियपडागा। मायाश्वर वृत्तिः॥
महर्षिमई या नागी, नियडिकवडवंचणाकुसला ॥ ६ ॥ तं च सि वालग्गाही, अणोसहिबलो अ अपडिहत्थो अ। सा य चरित्रम्। ॥५५॥
चिर संचियविसा, गहणमि वणे वसइ नागी ॥७॥ हुज हु ते विणु वाऊ, तीसे दाढंतरं उवगयरस । अप्पोसहिमंतबलो, नहु अप्पाणं विगिच्छिहिसि ॥ ८ ॥ इत उत्तरस्यामीदृग् नागोऽस्ति । उत्तरमाणो सव्वं, महालओ पुन्नमेहनिग्घोसो । उत्तरभागमि ठिओ, लोहेण वियट्टई नागो ॥ ९ ॥ डको जेण मणूसो, होइ महासागरव्व दुप्पूरो । त सबविससमुदयं, कहमिच्छसि तं महानागं ॥१०॥ ए एते पावाही, चत्तारिवि कोहमाणमायलोहा । जेहिं मया संततं, । जरियमिव जगं कलकलई ॥११॥ एऐहि जो अ खज्जइ, चउहिवि आसीविसेहि पावेहिं । अवसस्स नरयपडणं, नत्थि । सिआलंबणं किंचि ॥१२॥ एवं प्रोच्य तेन सुरेण गारुडिकेन ते सा मुक्ताः। स गन्धर्वनागदत्तस्तैः सपँर्दष्टो मृतस्तदा-INI नीम् । गन्धर्वनागदत्तसेवका जगुरहो किं कृतं भवद्भिः सुरो जगौ मयाऽसौ वारितोऽपि न तिष्ठति तदा किं क्रियते । तस्य सुहृद्भिर्भेषजादि कृतं बहु परं गुणो नाभूत् तस्य । ततस्तद्धृत्याः पादयोः पतित्वा जगुरमुं जीवय प्रसद्य। देवोऽवोचत् दष्टोऽहमभूवं पुरा पुनः ईदृक्षया क्रियया जीवितः । मदुक्ता क्रियां करोत्येष यदि तदासौ जीवति । यदि तां क्रियामङ्गीकृत्य ।
॥५५॥
Jain Education intemattonal
For Private & Personal Use Only
www.jainelibrary.org