SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Jain Education सहोद्याने गन्धर्वनागदत्तः क्रीडां कर्तुं ययौ । तत्र यावत् सर्पान् खेलयति तावद्देवस्तं तत्र ज्ञात्वा गारुडिकरूपधरः | सर्पभृतकरण्डकं गृहीत्वा तत्रागात् । ततो मित्रैरुक्तं देवायं सर्पखेलको नरो विद्यते । ततस्तं गन्धर्वनागदत्तो जगौकिमत्र करण्डकेऽस्ति ? स सुरो गारुडिकवेषभृत प्राह - सर्पाः सन्त्यत्र । ततो नागदत्तो जगौ - रमस्व मम सर्पैस्त्वं, तव सर्वैरहमपि रेमे । ततो गारुडिकदेवो नागदत्तसप्पैः चिक्रीड । तदा तैः सप्पैर्दष्टोऽपि गारुडिको न म्रियतेस्म । गन्धर्वनागदत्तस्तदाऽऽमर्षाज्जगौ-अहं तव सधैं रेमे । देवोऽवग्-भो महानुभाग ! मम सर्वैर्दष्टस्त्वं मरिष्यसि । नागदत्तो जगौ - मुञ्च त्वं स्वसर्पान् । ततस्तत्र मण्डलमालिख्य सप्र्पकरण्डकान् मुक्त्वा चतुर्दिशं गारुडिकः सुर आकार्य लोकान् जगौ गंधवनागदत्तो - इच्छइ सप्पेहि खिल्लियं इहयं । सो जइ कहंवि खज्जइ, ममावि दोसो न दायचो ॥ १ ॥ | ममायमहिरीदृशोऽस्ति । तरुणदिवायरनयणो, विज्जुलयाचंचलग्गजीहालो । घोरमहाविसदाढो, उक्का इव पज्जलि - यरोसो ॥ २ ॥ एवंविधोऽहिर्विद्यते क्रूरः । उक्को जेण मणुस्सो, कयमकथं वा न याणइ बहुपि । अद्दिस्समाणमच्चू, | कहमिच्छसि तं महानागं ॥ ३ ॥ मेरुगिरितुंगसिहरो, अट्ठफणो जमलजुअलजीहालो । दाहिणपासंमि ठिओ, माणेण | वियट्टई नागो ॥ ४ ॥ डक्को जेण मणूसो, थद्धो न गणेइ देवरायमवि । तं मेरुपव्वयनिहं, कहमिच्छसि तं महानागं For Private & Personal Use Only 3 www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy