SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ॥श्रीभरतेश्वर वृत्तिः। ॥५२॥ कथानकम्। यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा, यावच्चेन्द्रियशक्तिरप्रतिहतों यावत्क्षयो नायुषः । आत्मश्रेयसि ताव- श्रीअतिमुदेव विदुषा कार्यः प्रयत्नो महान् , संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ २ ॥ जन्तूनामवनं जिनेश- चरित्रम्। नमनं शक्त्यागमाकर्णनं, साधूनां नमनं मदापनयनं सम्यग्गुरोर्माननम् । मायाया हननं क्रुधश्चशमनं लोभद्रुमो- श्रीनागदत्तन्मूलनं, चेतःशोधनमिन्द्रियाश्वदमनं यत्तच्छिवोपायनम् ॥३॥ ततस्तत्र भूपतिरनेकसुश्राडसंयुतः सम्यक्त्वमूलद्वादशवतयुतं धर्म जग्राह । बहुदेशेषु भव्यजीवान् प्रतिबोध्यायुषः क्षयादतिमुक्तकः क्षुल्लको मुक्तिं जगाम । ॥ इति अतिमुक्तककेवलिकथानकं समाप्तम् ॥ ६ ॥ अदत्तं यो न गृह्णाति, परस्य दुःखितोऽपि सन् । नागदत्त इवाप्नोति, स मुक्तिकमलां क्रमात् ॥१॥ वाणारस्यां जितशत्रुनृपो राज्यं करोति स्म । तत्र यज्ञदत्तः श्रेष्ठी, तस्य प्रिया धनश्रीः । तयोर्जिनोक्तं । धर्म कुर्वाणयोः क्रमात् पुत्रोऽभत् । जन्मोत्सवं कृत्वा तस्य सुनो गदत्त इति नाम दत्तं मातापितृभ्याम् । लेखशालायां पाठशालायां च कर्मधर्मशास्त्रे पपाठ नागदत्तः। पितरि मृते द्रव्यार्थ कस्यचिद्यानमारुह्य लक्ष्मीकृते पर ॥५२॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy