SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- स्माकं वृद्धत्वे चाधारो भविष्यसि । दीक्षाग्रहणावसरोऽधुना आवयोर्विद्यते । पुत्रः प्राह-मातः किं ज्ञायते को वृद्धः । |श्रीअतिमुश्वर वृत्तिः ॥ क्तककुमारको लघुरनित्यत्वात् ज्ञानाभावाच्च । कः कस्य पुत्रोऽस्ति । संसारे भ्रमतां जीवानां बहवः सम्बन्धा जाताः सन्ति । चरित्रम्। यतः " माया पियरो भाया. भज्जा पुत्ता य मित्तधणनिवहो । न य सरणं संसारे, जीवाणं मुत्तु जिणवयणं ॥१॥ यः पिता स पुत्रः स्यात् , यः पुत्रः स पिता भवेत् । यः पुत्रः स भवेन्माता, या माता सा सुतो भवेत् ॥२॥ ral एवं भवे भवेऽनेके, सम्बन्धाः कर्मयोगतः । जायन्ते देहिनां तेन, कः पुत्रः कः पितोच्यते ॥ ३ ॥ " एवं मातापि तरावनुज्ञाप्यातिमुक्तकः कुमारो महामहोत्सवपूर्वकं श्रीगौतमस्वामिहस्ते प्रव्रज्यां जग्राह । श्रीगौतमस्वाम्यादिष्टां Y क्रियां कुर्वन् हृष्टचित्तः शुद्धं संयममतिमुक्तकर्षिः प्रपालयन् एकदा क्षुधातुरः प्रत्यूषकाले एव कस्यापि श्रेष्ठिनो गृहे | Kal भिक्षार्थ गतो, धर्मलाभमतिमुक्तकः क्षुल्लको यावज्जगौ तावच्छ्रेष्टिपुत्रवध्वा हसन्त्योक्तम् क्षुल्लकमुने ! किं सकाल एव | उत्सूरः ? तस्या अपूर्ववाण्याऽतीव चमत्कृतः क्षुल्लकः प्राह-यज्जानामि तन्न जानामि । ततः तयोक्तं क्षुल्लक ! किमुक्तं भवता ? क्षुल्लको निजोक्तस्यार्थ जगौ-सकाले बालानां क उत्सूरः को व्रतहेतुः । यज्जानामि मरणं तत् । कापि वयसि भविष्यतीति तन्न जानामि । उत्सरः सकालस्तदा ज्ञायते । यदा ज्ञानं भवति तदत्र मे । ॥५१॥ Jain Education Leona For Private Personel Use Only ww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy