SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ 26Linni चरित्रम् । : ॥५०॥ ॥ श्रीभरते- पव! लभते । “शत्रुञ्जये जिने दृष्टे, दुर्गतिद्वितयं क्षिपेत् । सागराणां सहस्रं तु, ध्यानालक्षमभिग्रहात्॥१॥ नमस्कार- श्रीअन्निकाश्वर वृत्तिः॥ समो मन्त्रः, शत्रुञ्जयसमो गिरिः । गजेन्द्रपदजं नीरं. निईन्दं भुवनत्रये ॥२॥ स्पृष्टा शत्रुञ्जयं तीर्थ, नत्वा । पुत्राचार्यरैवतकाचलम् । स्नात्वा गजपदे कुण्डे, पुनर्जन्म न विद्यते ॥ ३ ॥" श्रुत्वेति शत्रुञ्जयमाहात्म्यं राजा भूरिदेशेभ्यः श्रीसङ्घमाकार्य शुभे मुहूर्ते श्रीशत्रुञ्जयं प्रति देवान्नन्तुं चचाल । मार्गे स्थाने स्थाने जिनप्रासादेषु पूजास्नात्रमहोत्सवध्वजावारिकादि कुर्वार्णो राजा शत्रुञ्जये ययौ । तत्रापि श्रीयुगादिदेवस्य स्नात्रपूजाध्वजावारिकादिमहोत्सवं भूपश्चकार। ततः श्रीगिरनारगिरावपि गत्वा श्रीनेमिजिनं प्रपूज्य स्खं जन्म कृतार्थ चकार राजा । यतः “ शत्रुञ्जयाद्रिरयमादि-IKE युगे गरीयान्, आसीदसीमसुकृतोदयराशिरेव । आदीयमानसुकृतः किल भव्यलोकः, काले कलौ भजति सम्प्रति दुर्बलत्वम् ॥ १॥" ततो द्वयोरपि तीर्थयोर्यात्रां कृत्वा श्रीउदायी महीपतिः स्वपुरमाजगाम । स्वपुरेऽपि जिनप्रासादे IN स्नात्रमहोत्सवं कारयामास । अनेके जिनप्रासादा राज्ञा कारिताः । श्रीदेवगुरुभक्तिं करोतिस्म, उभयकालं प्रतिक्रमणं करोति, त्रिसन्ध्यं जिनपूजां करोति राजा। एवं धर्म कुर्वाणः क्रमाद्वृद्धभावं प्राप्तः सन् [वं पुत्रं राज्ये निवेश्य] स्वयं कृताराधनापताकः स्वर्ग जगामोदायी राजा। ततश्च्युतो मुक्तिमपि यास्यति ॥ इति अन्निकापुत्राचार्योदायिभूपकथा समाप्ता॥ JainEducational For Private Personel Use Only P w.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy