________________
भवति, वर्षासु-वर्षाकाले पुनः कालस्यातिस्निग्धत्वात्प्रासुकीभूतमपि जलं भूयः प्रहरत्रयादूई सचित्तीभवति, तदूर्द्धमपि यदि ध्रियते तदा क्षारः प्रक्षेपणीयो येन भूयः सचित्तं न भवतीति ॥ ८८२ ॥१३६॥ इदानीं 'तेरिच्छिमाणवीओ देवीओ तिरियमणुयदेवाणं । जग्गुणाओ जत्तियमेत्ताहिगाउ'त्ति सप्तत्रिंशदुत्तरशततमं द्वारमाह
तिगुणा तिरूवअहिया तिरियाणं इत्थिया मुणेयत्वा । सत्तावीसगुणा पुण मणुयाणं तयहिया चेव ॥ ८८३ ॥ बत्तीसगुणा बत्तीसरूवअहिया य तह य देवाणं । देवीओ पन्नत्ता जिणेहिं जियराग
दोसेहिं ॥ ८८४ ॥ त्रिगुणास्त्रिभी रूपैरधिकाश्च तिरश्चां पुदिनां स्त्रियो ज्ञातव्याः, कोऽर्थः ?-असत्कल्पनया सर्वेभ्यस्तिर्यग्योनिकपुरुषेभ्यः प्रत्येकं तिस्रस्तिस्रस्तिर्यकत्रियो दीयन्ते तिस्रश्च तिर्यत्रिय उद्धरन्ति ततो न तद्योग्यस्तिर्यग्योनिकः पुमान् प्राप्यत इति, एवमुत्तरत्रापि भावना कार्या, तथा मनुष्याणां स्त्रियो मनुष्यपुरुषेभ्यः सप्तविंशतिगुणाः तदधिकाश्व-सप्तविंशतिरूपाधिकाः, तथा देवपुरुषेभ्यो देवत्रियो द्वात्रिंशद्गणा द्वात्रिंशद्रूपाधिकाश्च प्रज्ञप्ता:-कथिता जिनैर्जितरागद्वेषैरिति ।। ८८३ ॥ ८८४ ॥१३७ ।। इदानीं 'अच्छेरयाण दसगं'ति अष्टत्रिंशदुत्तरशततमं द्वारमाह
उवसग्ग १ गम्भहरणं २ इत्थीतित्थं ३ अभाविया परिसा ४ । कण्हस्स अवरकंका ५ अवयरणं चंदसूराणं ६॥८८५॥ हरिवंसकुलुप्पत्ती ७ चमरुप्पाओ८ य अहसयसिद्धा ९। अस्संजयाण पूया १० दसवि अणंतेण कालेणं ॥ ८८६ ॥ सिरिरिसहसीयलेसु एकेक मल्लिनेमिनाहे य । वीर
CA4%AAAAACAR
Jan Education Intematon
For Private
Personel Use Only
www.jainelibrary.org