________________
मृत्तिकाभ्यां जलेन चोपलिप्तभूमितला सिक्ता - केवलोदकेन आर्द्रीकृता सम्मृष्टा सम्मार्जिन्या प्रमार्जिता, एतैरुत्तरोत्तरगुणैः संयत निमित्तं कृतैर्विशोधिकोटिं गता वसतिः, अविशोधिकोटौ न भवतीत्यर्थः, यत्र तु साध्वर्थमेते न निष्पादिताः सा वसतिर्विशुद्धैवेति । तथा चाह - 'मूलुत्ते 'त्यादि, मूलोत्तरगुणपरिशुद्धां तथा स्त्रीपशुपण्डकविवर्जितां वसतिं सेवेत सर्वकालं विपर्यये-अशुद्धायां ख्यादिसंसक्तायां च वसतौ भवन्ति दोषा इति एतदनुसारतस्तु चतुःशालादिष्वपि मूलोत्तरगुणविभागो विज्ञेयः, यत्पुनरिह सूत्रे चतुःशालाद्यपेक्षया मूलोत्तरगुणविभागः साक्षान्नोक्तस्तत्रेदं कारणं यथा विहरतां साधूनां श्रुताध्ययनादिव्याक्षेपपरिहारार्थं प्रायो प्रामादिष्वेव वासः सम्भवति, तत्र च वसतिः पृष्ठवंशादियुक्तैव भवति, ततस्तासामेव वसतीनां साक्षाद्भणनमिति, उक्तं च - "चाउस्सालाईए विनेओ एवमेव उवि - भागो । इह मूलाइगुणाणं सक्खा पुण सुण न जं भणिओ ॥ १ ॥ विहरंताणं पायं समत्तकज्जाण जेण गामेसु । वासो तेसु य वसही पट्टाइजुया अओ तासिं ॥ २ ॥ ॥ ८७४ ॥ १३३ ॥ साम्प्रतं 'संलेहणा दुवालस वरिसे'त्ति चतुस्त्रिंशदुत्तरशततमं द्वारमाह
चत्तारि विचित्ता ४ विगईनिज्जूहियाइं चत्तारि ४ । संवच्छरे य दोन्नि उ एगंतरियं च आयामं १० ।। ८७५ ॥ नाइविगिट्ठो य तवो छम्मासे परिमियं च आयामं । अवरेऽवि य छम्मासे होइ विहिं तवोकम्मं ११ ॥ ८७६ ॥ वासं कोडीसहियं १२ आयामं कट्टु आणुपुवीए । गिरिकंदरं व गंतुं पाओवगमं पवज्जेइ ॥ ८७७ ॥
संलेखनं संलेखना - आगमोक्तेन विधिना शरीराद्यपकर्षणं, सा च त्रिविधा - जघन्या षाण्मासिकी मध्यमा संवत्सरप्रमाणा उत्कृष्टा तु द्वादश वर्षाणि तत्र उत्कृष्टा तावदेवं प्रथमं चत्वारि वर्षाणि 'विचित्राणि' विचित्रतपांसि करोति, किमुक्तं भवति ? - चत्वारि वर्षाणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org