SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ K A १३३ वसति प्रव० सा रोद्धारे तत्त्वज्ञानवि० शुद्धिः गा.८७१ ७४ ॥२५३॥ *** भाषाकर्मिकीत्यर्थः साधुसङ्कल्पेन निष्पासम्भवात् , एते च वसा हिकोडिं गया वसही॥ ८७३ ॥ मूलुत्तरगुणसुद्धं थीपसुपंडगविवज्जियं वसहिं । सेविज सबकालं विवज्जए हुंति दोसा उ ॥८७४ ॥ । उपरितनस्तिर्यक्पाती पृष्ठवंशो गृहसम्बन्धी मध्यवलक इत्यर्थः द्वौ मूलधारिण्यौ-बृहद्वल्यौ ययोरुपरि पृष्ठवंशस्तिर्यक् स्थाप्यते, चतस्रो मूलवेलयश्चतुर्पु गृहपार्श्वेषु, उभयोर्धारणयोरुभयतो द्विद्विवेलिसम्भवात् , एते च वसतेः सप्त मूलगुणाः, एतैर्मूलगुणैः सप्तभिरात्मार्थ कृतैः | सद्भिर्वसतिर्विशुद्धा भवति, या पुनः साधुसङ्कल्पेन निष्पादितैर्मूलगुणैर्युक्ता एषा हु:-स्फुटं आधाकृता भवति-साधूनाधाय-सम्प्रधार्य कृता आधाकृता आधाकर्मिकीत्यर्थः, उक्ता मूलगुणविशुद्धा वसतिः, अथोत्तरगुणविशुद्धाऽभिधीयते, ते चोत्तरगुणा द्विविधाः-मूलो*त्तरगुणा उत्तरोत्तरगुणाश्च, तत्र प्रथमं तावन्मूलोत्तरगुणानाह-'वंसगे'त्यादि, वंशका ये मूलवेलीनामुपरि स्थाप्यन्ते, पृष्ठवंशस्यो परि तिर्यक कटनं-कटादिभिः समन्ततः पार्थाणामाच्छादनं उत्कम्बन-उपरि कम्बिकानां बन्धनं छादनं-दर्भादिमिराच्छादनं लेपनं-कुड्यानां कर्दमेन गोमयेन च लेपप्रदानं 'दुवार'त्ति संयतनिमित्तमन्यतो वसतेारकरणं बृहदल्पद्वारकरणं वा 'भूमि'त्ति विषमाया भूमेः समीकरणं, एते सप्त मूलभूता उत्तरगुणा मूलोत्तरगुणाः, उत्तरगुणेषु एते मूलगुणा इत्यर्थः, एतद्रूपं यत्परिकमें-साध्वथे| मेतेषां निष्पादनं तेन विप्रमुक्ता-विरहिता या वसतिरेषा मूलोत्तरगुणेषु विशुद्धा, एतानि सप्त साध्वर्थ यत्र न कृतानि सा मूलोत्तरगुण| विशुद्धा वसतिरिति भावः, एते च पृष्ठवंशादयश्चतुर्दशाप्यविशोधिकोटिः, उत्तरोत्तरगुणास्तु विशोधिकोटिः, ते चामी-'दूमियेत्यादि, दूमिया नाम-सुकुमारलेपनेन कोमलीकृतकुड्या खटिकया धवलीकृतकुड्या च धूपिता-दुर्गन्धेतिकृत्वाऽगुरुधूपादिभिः सुगन्धीकृता वासिता-पटवासपुष्पादिमिरपनीतदौर्गन्ध्या उद्योतिता-रत्नप्रदीपादिभिरन्धकारे प्रकाशिता बलीकृता-कृतापूपकूरादिबलि विधाना अवत्ता-छगण ** CHECACC ॥२५ ॥ ** HTw w.jainelibrary.org Jain Education I ndia For Private Personal Use Only
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy