SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥२४८॥ तस्स धारणा तह उद्धियपयधरणरूवा वा ४॥८५८॥ दवाइ चिंतिऊणं संघयणाईण हाणिमा- १२६ व्यसज्ज । पायच्छित्तं जीयं रूढं वा जं जहिं गच्छे ५॥८५९॥ वहारपञ्च'आग'त्यादि व्यवहियन्ते जीवादयोऽनेनेति व्यवहारः अथवा व्यवहरणं व्यवहारो-मुमुक्षुप्रवृत्तिनिवृत्तिरूपः तत्कारणत्वाद् ज्ञानविशेषा कम् अपि व्यवहारः, स च पञ्चप्रकारस्तद्यथा-आगम्यन्ते-परिच्छिद्यन्ते पदार्था अनेनेत्यागमः १ श्रवणं श्रूयते इति वा श्रुतं २ आज्ञाप्यते- जागा.८५४. आदिश्यते इत्याज्ञा ३ धरणं-धारणा ४ जीयत इति जीतं ५, तत्र प्रथम:-आगमव्यवहारः षड्विधः, कस्क इत्याह-केवलज्ञानं 'मणोहित्ति 'पदैकदेशे पदसमुदायोपचारात्' मनःपर्यायज्ञानं अवधिज्ञानं 'चउदस दस नव पुवाईति पूर्वशब्दः प्रत्येकममिसम्बध्यते चतुर्दश पूर्वाणि दश पूर्वाणि नव पूर्वाणि च एष सर्वोऽप्यागमव्यवहार उच्यते इति, इह च यदि केवली प्राप्यते तदा तस्यैवालोचना दीयते तदभावे मन:पर्यायज्ञानिनः तस्याप्यभावेऽवधिज्ञानिनः इत्यादि यथाक्रमं वाच्यं ॥ ८५४ ॥ तत्र केवल्यादिरागमव्यवहारी स्वयमपि तावत्सर्व जानात्येव ततोऽतिचारजातं शिष्यस्य स्वयमपि प्रकटीकृत्य प्रायश्चित्तं ददाति अन्यथा वेत्याशय प्रासङ्गिकं तावदाह-कहेही त्यादि कथय सर्व दोषजातमिति आगमव्यवहारिणा प्रोक्तो यः शिष्यो जानानोऽपि स्वदोषान् मायावितया गृहति-गोपायति न तस्मै-मायाविने प्रायश्चित्तं ददति आगमव्यवहारिणः, किन्तु ब्रुवते–'अन्यत्र' अन्यस्य समीपे गत्वा शोधय-शोधि गृहाण, यस्तु सद्भावत एव दोषान् कांश्चिन्न स्मरति | न पुनर्मायया तस्य तान् दोषान् प्रत्यक्षी-प्रत्यक्षज्ञानी आगमव्यवहारीत्यर्थः ‘साहए'त्ति कथयति, मायाविनस्तु न कथयतीति, एतदुक्तं भवति-आगमव्यवहारी यदि केवलज्ञानादिबलेनैतज्जानाति यथैष भणितः सन् शुद्धभावत्वात् सम्यक्प्रतिपत्स्यते इति तदा स्मारयति यथाऽमुकं तवालोचनीय विस्मृतं ततस्तदुप्यालोचयेति, यदि पुनरेतद्वगच्छति यथेष भणितोऽपि सन् मायावितया न सम्यक्प्रतिपत्स्यते Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy