________________
दा अजनखजनादिके सति शुभं फलमुपजायते केषुचित्पुनरशुभमिति । अथ तानेव भागानाह-कल्पनया नवभिर्भागैः कृते वस्त्रे एते नव। भाभागा विज्ञेयाः, यथा-चत्वारः कोणकास्तथा द्वावन्तौ ययोर्दशिका भवन्ति तथा द्वे कर्णपट्टिके, मध्ये च वस्त्रस्यैको भागः॥ सम्प्रत्येतेषामेव
विभागानां क्रमेण स्वामिन आह-चत्वारः कोणकरूपा भागा दैव्या-देवसम्बन्धिनः, द्वावन्यौ दशिकासम्बद्धौ भागौ मानुषौ-मनुष्यदास्वामिकौ, द्वौ च विभागौ-कर्णपट्टिकालक्षणौ आसुरौ-असुरसम्बन्धिनौ सर्वमध्यगतः पुनरेको भागो राक्षसो-राक्षससम्बन्धीत्येवं क्रमेण 8/
नवानामपि विभागानां स्वामिनो जानीहीति ॥ अथैतेषु भागेषु अखनादिसद्भावे प्रशस्ताप्रशस्तं फलमाह-दैव्येषु भागेषु यद्यजनादिभिर्दूषितं || वत्रं भवेत्तदा तस्मिन् गृहीते यतिजनस्य उत्तमो लाभो भवेद्वस्त्रपात्रादीनां, तथा मानुषभागयोरखनादिमिः दूषिते वस्त्रे मुनीनां मध्यमो ||* लाभः सम्पद्यते, तथा आसुरभागयोर जनादिभिः दूषिते वस्त्रे गृह्यमाणे ग्लानत्वं व्रतिनां जायते, राक्षसभागे पुनर जनादिदूषिते जानीहि यतीनां मरणमिति १२५ ।। ८५३ ॥ साम्प्रतं 'ववहारा पंचेव'त्ति षड्विंशत्युत्तरशततमं द्वारमाह
आगम १ सुय २ आणा ३ धारणा ४ य जीए ५ य पंच ववहारा । केवल १ मणो २ हि३ चउदस ४ दस ५ नवपुवाइ ६ पढमोऽत्थ ।। ८५४ ॥ कहेहि सवं जो वुत्तो, जाणमाणोऽवि गृहइ । न तस्स दिति पच्छित्तं, विंति अन्नत्थ सोहय ॥८५५॥ न संभरे य जे दोसे, सम्भावा न य मायओ। पञ्चक्खी साहए ते उ, माइणो उ न साहए १॥८५६॥ आयारपकप्पाई सेसं सवं सुयं विणिदिढ२। देसंतरहियाणं गूढपयालोयणा आणा ३ ॥८५७॥ गीयत्थेणं दिन्नं सुद्धिं अवहारिऊण तह चेव । दि
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org