________________
नैगमादीनां ऋजुसूत्रपर्यन्तानां चतुर्णा द्रव्यास्तिकत्वात् शब्दादीनां तु त्रयाणां पर्यायास्तिकत्वात्तयोश्च प्रत्येकं शतभेदत्वात् , अथवा यावन्तो वचनपथास्तावन्तो नया इत्यसङ्ख्याताः प्रतिपत्तव्याः १२४॥८४८॥ इदानीं 'वत्थग्गहणविहाणं'ति पञ्चविंशत्युत्तरं शततमं द्वारमाह
जन्न तयट्ठा कीयं नेव वुयं जन गहियमन्नेसिं । आहडपामिचं चिय कप्पए साहुणो वत्थं ॥८४९॥ अंजणखंजणकद्दमलित्ते, मूसगभक्खियअग्गिविदडे । उन्निय कुट्टिय पज्जवलीढे, होइ विवागो सुह असुहो वा ॥८५०॥ नवभागकए वत्थे चउरो कोणा य दुन्नि अंता य । दो कन्नावद्दीउ मज्झे वत्थस्स एकं तु ॥८५१॥ चत्तारि देवया भागा, दुवे भागा य माणुसा । आसुरा य दुवे भागा, एगो पुण जाण रक्खसो॥८५२॥ देवेसु उत्तमो लाभो, माणुसेसु य मज्झिमो। आसुरेसु य गेलनं, मरणं जाण रक्खसे ॥ ८५३ ॥ इह तावद्वस्त्रमेकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियावयवनिष्पत्तिभेदात् त्रिधा भवति, तत्र एकेन्द्रियावयवनिष्पन्नं कार्पासिकादि, विकलेन्द्रिया|वयवनिष्पन्नं कौशेयकादि एतच्च कारण एव गृह्यते, पञ्चेन्द्रियावयवनिष्पन्नं और्णिकादि, पुनरेकैकं त्रिधा-यथाकृताल्पपरिकर्मबहुपरिकर्म| भेदात्, तत्र यानि परिकर्मरहितान्येव तथास्वरूपाणि लभ्यन्ते तानि यथाकृतानि, यानि चैकवारं खण्डित्वा सीवितानि तान्यल्पपरिक
माणि, यानि पुनर्बहुधा खण्डित्वा सीवितानि तानि बहुपरिकर्माणि, इह च यान्यल्पपरिकर्माणि वस्त्राणि तानि बहुपरिकर्मवस्त्रापेक्षया सस्तोकसंयमव्याघातकारीणीत्यतस्तदपेक्षया शुद्धानि, तेभ्योऽपि यथाकृतान्यतिशुद्धानि, मनागपि पलिमन्थादिदोषकारित्वाभावात् , ततो
गृहद्भिः पूर्व यथाकृतानि प्रामाणि तदलामे चाल्पपरिकर्माणि तेषामप्यभावे बहुपरिकर्माण्यपि वस्त्राणि प्राह्याणीति, एतच्च सर्वमपि ववं
T.४२।।
Jin Education International
For Private & Personal Use Only
www.jainelibrary.org