SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सन्ना चउ सोयाइंदिया पंच ॥ ८४१॥ भोमाई नव जीवा अजीवकाओ य समणधम्मो य। खंताइदसपयारो एवं ठिय भावणा एसा ॥ ८४२॥ न करइ मणेण आहारसन्नविप्पजढगो उ नियमेण । सोइंदियसंवरणो पुढविजिए खंतिसंजुत्तो॥ ८४३ ॥ इय मद्दवाइजोगा पुढवीकाए हवंति दस भेया । आउकायाईसुवि इअ एए पिंडिअंतु सयं ॥ ८४४ ॥ सोइंदिएण एवं सेसेहिवि जं इमं तओ पंच । आहारसन्नजोगा इय सेसाहिं सहस्सदुगं ॥ ८४५॥ एवं मणेण वयमाइएसु एवं तु छस्सहस्साई । न करे सेसेहिपि य एए सब्वेवि अट्ठारा ॥ ८४६ ॥ शीलाङ्गानां-चारित्रांशानां तत्कारणानां वा सहस्राण्यष्टादश 'अत्र' यतिधर्मे शासने वा भवन्ति-स्युनियमेन-अवश्यम्भावेन न न्यूनान्यधिकानि वेति भावः, कथमित्याह-भावेन' विशुद्धपरिणामेन, बहिर्वृत्त्या तु कल्पप्रतिसेवया न्यूनान्यपि स्युरिति भावः, केषामित्याह-श्रमणानां-साधूनां, न पुनः श्रावकाणां, सर्वविरतावेव तेषामुक्तसङ्ख्याकानां सम्भवात् , अथवा भावेन श्रमणानां न तु द्रव्यश्रमणानां, तेषामपि किंविधानामित्याह-'अखण्डचरित्रयुक्तानां' समप्रचरणप्रतिपन्नानां न तु दर्पप्रतिषेवया खण्डितचारित्रांशानां, नन्वखण्डचारित्रा एव सर्वविरता भवन्ति तत्खण्डने असर्वविरतत्वप्रसक्तेः, तथाहि-पडिवज अइकम्मे पंच' इत्यागमप्रामाण्यात् सर्वविरतः पञ्चापि महाब्रतानि प्रतिपद्यते अतिक्रामति च पञ्चाप्येव नैकादिकमिति कथं सर्वविरतेदेशखण्डनमिति ?, अत्रोच्यते, सत्यमे| तत् , किन्तु प्रतिपत्त्यपेक्षं सर्वविरतत्वं, परिपालनापेक्षया त्वन्यथाऽपि सस्खलनकषायोदयात्स्यात् , अत एवोक्तम्-"सब्वेवि य अइयारा संजलणाणं तु उदयओ होंती"ति [सर्वेऽप्यतिचाराश्च संज्वलनानामेवोयतो भवन्ति ] अतिचारा हि चारित्रदेशखण्डनरूपा एव, Join Education Internet For Private & Personal use only jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy