SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 5645 प्रव० सा रोद्धारे तत्त्वज्ञानवि० १२१क्रियास्थानानि ॥ २३८॥ 94155575% व्याचिख्यासुः प्रथमं क्रियास्थानं व्याचष्टे-'तसे'त्यादि, अत्र तृतीयायाः सप्तम्यर्थत्वात् त्रसेपु-द्वीन्द्रियादिषु स्थावरेषु-पृथिव्यादिषु भूतेषु-प्राणिषु यः कश्चिद्दण्डं-दण्ड्यते आत्माऽन्यो वा प्राणी येन स दण्डो-हिंसा, तं निसृजति-करोति कार्येण-प्रयोजनेन, तदेवाह-'आयपरस्स व अट्ठ'त्ति आत्मनः-स्वशरीरादेः परस्य वा-बन्धुवर्गादेराय-उपकाराय तं क्रियाक्रियावतोरभेदोपचारादर्थदण्डं-अर्थक्रियां ब्रुवते तीर्थकरगणधरा इति १॥ ८१९ ।। अथ द्वितीयं क्रियास्थानमाह-'जो पुणे'त्यादि, यः पुनः कश्चित्सरटादिकंकृकलासमूषिकादिकं त्रसकार्य स्थावरकायं च-वनलतादिकं प्रयोजनव्यतिरेकेणैव यथाक्रमं मारयित्वा छित्त्वा च त्यजति स धर्मधर्मिणोरभेदोपचारादनाय क्रियेति २॥ ८२० ॥ तृतीयं क्रियास्थानमाह-'अही'त्यादि, अयं सर्पादिरी वाऽस्मान् हिंसितवान् हिनस्ति हिंसिष्यति वा इत्यभिसंधिना अह्यादेः-सादेः मकारोऽलाक्षणिकः वैरिणो वा यो दण्डमारभते-वधं विधत्ते स हिंसादण्डः धर्मधर्मिणोरभेदोपचाराद्भवत्येष इति ३ ॥ ८२१ ॥ चतुर्थ क्रियास्थानमाह-'अन्नडे'त्यादि, अन्यार्थ-अन्येषां मृगपक्षिसरीसृपप्रभृतीनां वधनिमित्तं 'निसृजति' क्षिपति 'काण्डादिक' शरलेष्टुप्रभृतिकं अन्य पुनराहन्यात् य एषोऽकस्माद्-अनभिसन्धिना अन्यवधार्थप्रवृत्त्या दण्ड:-अन्यस्य विनाशोऽकस्माद्दण्डः, यो वा 'नियंतो'त्ति अवलोकयन् छेदनबुद्ध्या तृणादिकं अन्यत् शाल्यादिक शस्यमनाभोगेन छिंद्यादिति, अयमर्थः-अन्यस्मिन् शाल्यादिमध्यव्यवस्थिते तृणादिके छेत्तुमुपक्रान्ते अनाभोगतोऽन्यच्छाल्यादिकं छिंद्यात् एष वाऽकस्माद्दण्डः ४ ॥ ८२२ ॥ पञ्चमं क्रियास्थानमाह-'दिट्ठी'त्यादि, दृष्टे:-बुद्धेविपर्यासो-विपर्ययो मतिविभ्रम इत्यर्थः तस्मादयं-वक्ष्यमाणो दण्डो भवति, अमुमेवाह-यो मित्रमपि सदमित्रमितिकृत्वा घातयेत् , यो मित्रस्याप्यमित्रोऽयमिति बुद्ध्या वधः स दृष्टिविपर्यासदण्ड इति भावः, अथवाऽपीति प्रकारान्तरद्योतने, प्रामादीन् घातयेत् , अयमर्थः-प्राममध्यवर्तिना केनचित्कस्मि ॥२३८॥ Jan Education inte For Private Personel Use Only
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy