________________
जाइमाई अट्ठविणं तु माणेणं ॥ ८२८ ॥ मत्तो हीलेइ परं खिंसह परिभवइ माणवचेया ९ । माइपिइनायगाईण जो पुण अप्पेवि अवराहे ॥ ८२९ ॥ तिघं दंडं कुणई दहणंकणबंधताडणाइयं । तम्मित्तदोसवित्ती किरियाठाणं भवे दसमं १० ॥ ८३० ॥ एगारसमं माया अन्नं हिययंमि अन्न वायाए । अन्नं आयरई वा सकम्मणा गूढसामत्थो । ८३१ ॥ मायावती एसा ११ एतो पुण लोहवत्तिया इणमो । सावज्जारंभपरिग्गहेसु सत्तो महंतेसु ॥ ८३२ ॥ तह इत्थीकामेसुं गिद्धो अपाणयं च रक्खंतो । अन्नेसिं सत्ताणं वहबंधणमारणे कुणइ ॥ ८३३ ॥ एसेह लोहबत्ती १२ इरियावहिअं अओ पवक्खामि । इह खलु अणगारस्सा समिईगुत्तीसुगुत्तस्स ||८३४|| सयतं अप्पमतस्स भगवओ जाव चक्खुपम्हंपि । निवयइ ता सुहमा हू इरियावहिया किरिय एसा १३ ॥ ८३५ ॥ ‘अट्ठे’त्यादिगाथाऽष्टादशकं, करणं क्रिया-कर्मबन्धनिबन्धना चेष्टा तस्याः स्थानानि - भेदाः क्रियास्थानानि तानि च त्रयोदश, तत्र 'अट्ठाऽणट्ठा हिंस' त्ति अत्र त्रिषु पदेषु प्राकृतलक्षणेन चतुर्थ्येकवचनस्य लोपो दृश्यः, ततोऽर्थाय खपरप्रयोजनाय क्रिया अर्थक्रिया, अनर्थाय - स्वपरप्रयोजनाभावेन क्रियाऽनर्थक्रिया, हिंसायै क्रिया हिंसाक्रिया, अथवाऽर्थो विद्यते यस्यां साऽर्थक्रिया अनर्थ:-स्वप्रयोजनाभावो विद्यते यस्यां साऽनर्था, हिंसा विद्यते यस्यां सा हिंसाक्रिया, अर्शादेराकृतिगणत्वादुच्प्रत्ययः, तथाऽकस्माद् - अनभिसन्धिना क्रियाऽकस्मात्क्रिया, तथा 'दिट्ठी य'त्ति दृष्टिविपर्यासक्रिया सूचनात्सूत्रमितिकृत्वा, तथा मृषाक्रिया तथाऽदत्तादानक्रिया तथाऽध्यात्मक्रिया तथा मानक्रिया तथाऽमित्रक्रिया तथा मायाक्रिया तथा लोभक्रिया तथा ईर्यापथक्रियेति ।। ८१८ ।। अथैतानि क्रमेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org