SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ॥ ८११॥ असणाईयं कप्पह कोसदुगन्भंतराउ आणे। परओ आणिजंतं मग्गाईयंति तमकप्पं प्रव० सारोद्धारे १८१२॥ पढमप्पहराणीयं असणाइ जईण कप्पए भोत्तुं । जाव तिजामे उहुं तमकप्पं कालइकंतं ॥८१३॥ कुकडिअंडयमाणा कवला बत्तीस साहुआहारे । अहवा निययाहारो कीरड बत्तीसतत्त्वज्ञा भाएहिं॥८१४॥ होइ पमाणाईयं तदहियकवलाण भोयणे जइणो । एगकवलाइऊणे ऊणोयनवि० रिया तवो संति (तमि) ॥८१५॥ 'जमे'त्यादिगाथाषटं, यदनुद्गते रवावतापक्षेत्रे रात्रावित्यर्थः गृहीतमशनादि-अशनं पानं खादिमं स्वादिमं च न तदुपभोक्तुं कल्पते यतीनां, यतः क्षेत्रातीतं तदिति समयोक्ति:-सिद्धान्तभणितिरिति ११५ ॥ ८११ ॥ इदानीं 'मार्गातीत'मिति षोडशोत्तरशततमं द्वारमामाह-'असे'त्यादि, अशना दिकं क्रोशद्वयाभ्यन्तराद्-गव्यूतद्वयमध्यादानेतुं कल्पते यतीनां, परतस्तु-क्रोशद्वयात्परत आनीयमानं तदश नादि मार्गातीतमितिकृत्वाऽकल्पनीयमेवेति ११६ ॥ ८१२ ॥ इदानीं 'कालातीत मिति सप्तदशोत्तरशततमं द्वारमाह-पढे'त्यादि, Mा दिनप्रथमप्रहरानीतमशनादि कल्पते यतीनां भोक्तुं यावत् त्रयाणां यामानां समाहारस्त्रियाम-प्रहरत्रयमित्यर्थः, ऊर्द्ध तु-प्रहरत्रयादुपरि चतुर्थप्रहरे तदकल्प्यं-अकल्पनीयं कालातिकान्तं, सिद्धान्ते निषिद्ध मितिकृत्वेति ॥ ११७॥ ८१३ ॥ इदानीं 'प्रमाणातिक्रान्त'मित्यबादशोत्तरशततमं द्वारमाह-'कुक्क' इत्यादिगाथाद्वयं,कुकुंटी-पक्षिणी तस्या यदण्डकं तन्माना:-तत्प्रमाणाः कवला द्वात्रिंशत्साधूनां-य तीनामाहारे भवन्ति, प्रकारान्तरेण कवलमानमाह-अथवा साधोरुदरं यावन्मात्रेणाहारेण न न्यूनं नाप्यत्यानातं भवति तावन्मात्री निजकाहारो द्वात्रिंशद्भागैः क्रियते, द्वात्रिंशत्तमश्च भागः कवल इति, एतस्माच्च द्वात्रिंशकवलमानाधिककवल भोजने यतेः प्रमाणातीतं R- 50 ११३श्रुतेसम्यक्त्वं ११४ चतु गंतिकाः ११५-१८ क्षेत्रातीतादीति गा.८०९८१५ ॥२३६॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy