________________
प्रवचन०
सूत्रे ॥ ५०३ ॥
Jain Education
१३ तस्स बिईयं सुप्पबुद्धंति १४ ॥ ३५ ॥ तइयं मणोरमं १५ तह विसालनामं १६ च सबओभदं १७ । सोमणसं १८ सोमाणस १९ महपीइकरं च २० आइञ्चं २१ ॥ ३६ ॥ विजयं च २२ वैजयंतं २३ जयंत २४ मपराजियं २५ च सब २६ । एयमणुत्तरपणगं एएसिं चउविहसुराणं ॥ ३७ ॥ चमरबलि सारमहियं सेसाण सुराण आउयं वोच्छं । दाहिण दिवहृपलियं दो देसूणुत्तरिल्लाणं ॥ ३८ ॥ अद्धुड अद्धपंचमपलिओम असुरजुयलदेवीणं । सेसवणदेवयाण य देसूणद्धपलियमुक्कोसं ॥ ३९ ॥ दस भवणवणयराणं वाससहस्सा ठिई जहण्णेणं । पलिओवममुक्कोसं वंतरियाणं वियाणिज्जा ॥ ४० ॥ पलियं सवरिसलक्खं ससीण पलियं रवीण सयसहस्सं । गहणक्खत्तताराण पलियमद्धं चउन्भागो ॥ ४१ ॥ तदेवीणवि तडिइअद्धं अहियं तमंतदेविदुगे । पाओ जहन्नमट्ठसु तारयतारणमहंसो ॥ ४२ ॥ दो साहि सत्त साहिय दस चउदस सत्तरेव अयराई । सोहम्मा जा सुक्को तदुवरि एकेकमारोवे ॥ ४३ ॥ तेत्तीसऽयरुकोसा विजयाइसु ठिइ जहन्न इगतीसं । अजहन्नमणुक्कोसा सबट्ठे अयर तेत्तीसं ॥ ४४ ॥ पलियं अहियं सोहंमीसाणेसुं तओऽहकप्पठिई । उवरिलंमि जहन्ना कमेण जावेक्कतीसयरा ॥ ४५ ॥ सपरिग्गहेयराणं सोहंमीसाण पलियसाहिययं । उक्कोस सत्त वन्ना नव पणपन्ना य देवीणं ॥ ४६ ॥ १९४ द्वारम् ॥
सत्तेव य कोडीओ हवंति बावत्तरी सहसहस्सा । एसो भवणसमासो भवणवईणं वियाणिजा ॥ ४७ ॥ चउसट्ठी असुराणं नागकुमाराण होइ चुलसीई । बावन्तरि कणगाणं वाउकुमाराण छन्नउई ॥ ४८ ॥ दीवदिसाउदहीणं विज्जुकुमारिं| दथणियअग्गीणं । छण्हंपि जुयलयाणं बावत्तरिमो सयसहस्सा ॥ ४९ ॥ इह संति वणयराणं रम्मा भोमनयरा असंखिज्जा ।
For Private & Personal Use Only
१९१-१९४ एकेन्द्रियागत्यादीनि
गा.
११२२-४९
॥ ५०३ ॥
www.jainelibrary.org