________________
प्रव० सा
न
रोद्धारे
११२ शय्यातरपिंड
तत्त्वज्ञानवि०
ANORMCA
॥२३५॥
MORMEROSAROSAGAROORKS
कन्नसोहण ११ नहरणिया १२ सागरियपिंडो ॥१॥” तृणडगलकादिस्त्वपिण्डः, उक्तं च-"तणडगलछारमल्लगसेज्जासंथारपीढलेवाई । सेज्जायरपिंडो सो न होइ सेहो य सोवहिओ ॥१॥” अत्र 'सेहो य सोवहिओ'त्ति यदि शय्यातरस्य पुत्रः पुत्री वा वस्त्रपात्रा| दिसहिता प्रव्रजेत्तदा स शय्यातरपिण्डो न भवतीति ॥ ८०७ ॥ तथा—'बाहुल्ले'त्यादि, गच्छस्य-साधुसमूहस्य बाहुल्यात्-प्राचुर्याखेतोः प्रथमालिकापानकाद्यर्थं शय्यातरगृहे पुनः पुनः प्रविशत्सु साधुषु शय्यातर उद्गमदोषं-आधाकर्मादीनामन्यतरं कमपि कुर्यात्, तत्र प्रथमालिका क्षुल्लकग्लानादीनां प्रथमत एव भोजनं, पानकं च प्रतीतं, तथा निरन्तरस्वाध्यायविधानेन करणेन च-चारित्रेण 'आउट्टिय'त्ति |आवर्जिता उपेत्य उद्गमदोषान् कुर्युरिति, अयं च अहोरात्रात्परतोऽशय्यातरो भवति, यदुक्तं—'वुत्थे वजेजऽहोरत्त' ( उपिते वर्जयेद-15 होरात्रं ) इदमत्र हृदयं यत्रोषितास्ततः स्थानाद्यस्यां वेलायां विनिर्गता द्वितीयदिने तावत्या वेलायाः परतोऽशय्यातरो भवति, तथा अपवादतो ग्लानत्वादिकारणे शय्यातरपिण्डोऽपि ग्रहीतुं कल्पते, यदुक्तं-'दुविहे गेलन्नंमी निमंतणे दव्वदुल्लहे असिवे । ओमोयरियपओसे |भए य गहणं अणुन्नायं ॥ १॥ अस्या व्याख्या-आगाढानागाढे-गाढतरागाढतरे द्विविधे ग्लानत्वे शय्यातरपिण्डोऽपि ग्राह्यः, इदमुक्तं | भवति-अनागाढे ग्लानत्वे त्रीन् वारानाहिण्ड्यते यदि न लब्धं ग्लानप्रायोग्यं तदा शय्यातरपिण्डोऽपि गृझते, आगाढे पुनः शीघ्रमेव शय्यातरपिण्डग्रहणं क्रियते, निमन्त्रणे च-शय्यातरनिर्बन्धे सकृत् तं गृहीत्वा पुनः प्रसङ्गो निवारणीयः, दुर्लभे च क्षीरादिद्रव्ये आचायादीनां प्रायोग्ये अन्यत्रालभ्यमाने तत्रैव गृह्णन्ति, अशिवे-दुष्टव्यन्तरोपद्रवादिके अवमौदर्ये च-दुर्भिक्षे अन्यत्र मिक्षायामलभ्यमानायां | शय्यातरगृहेऽपि भिक्षां गृहन्ति, 'पओसेत्ति राज्ञा प्रद्विष्टेन सर्वत्र भैक्षे निवारिते प्रच्छन्नं तद्गृहेऽपि गृहन्ति, अन्यत्र च तस्कारादिभये तत्रापि गृहन्ति भिक्षादिकमिति ११२ ॥ ८०८ ॥ इदानीं 'जत्तिय सुत्ते सम्मति त्रयोदशोत्तरशततमं द्वारमाह
REERASACRE
॥२३५॥
in
duent an inte
For Private & Personel Use Only
www.jainelibrary.org