SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० १११ वस्त्रमूल्यं ११२ शय्यातरपिंडः गा.७९७ ॥२३३॥ 'दक्खिणे'त्यादि, वाशब्दः प्रकारान्तरद्योतने द्वौ दक्षिणापथसत्कौ रूपको काञ्चीनगर्याः सम्बन्धी नेलको रूपक इत्यर्थः, स च नेलको द्विगुणः सन् एकः कुसुमनगरजः-पाटलीपुत्रसम्बन्धी रूपकः तेन रूपकेणेदमष्टादशकादि प्रमाणं भवतीति ॥ १११ ।। ।। ७९९ ॥ इदानीं 'सेजयरपिंडो'त्ति द्वादशोत्तरशततमं द्वारमाह सेज्जायरो पहू वा पहुसंदिहो य होइ कायवो । एगो णेगे य पहू पहुसंदिटेवि एमेव ॥ ८००॥ सागारियसंदिढे एगमणेगे चउक्कभयणा उ । एगमणेगा वजा गेसु य ठावए एगं ॥ ८०१॥ अन्नत्थ वसेऊणं आवस्सग चरिममन्नहिं तु करे । दोन्निवि तरा भवंती सत्थाइसु अन्नहा भयणा ॥८०२॥ जइ जग्गंति सुविहिया करेंति आवस्सयं तु अन्नत्थ । सिजायरो न होई सुत्ते व कए व सो होई ॥ ८०३ ॥ दाऊण गेहं तु सपुत्तदारो, वाणिजमाईहि उ कारणेहिं । तं चेव अन्नं व वएज देसं, सेज्जायरो तत्थ स एव होई ॥ ८०४॥ लिंगत्थस्सवि वजो तं परिहरओ व मुंजओ वावि । जुत्तस्स अजुत्तस्स व रसावणे तत्थ दिळंतो॥ ८०५॥ तित्थंकरपडिकुट्ठो अन्नायं उग्गमोवि य न सुज्झे । अविमुत्ति अलाघवया दुल्लहसेज्जा उ वोच्छेओ ॥ ८०६॥ पुरपच्छिमवजहिं अवि कम्मं जिणवरेहिं लेसेणं । भुत्तं विदेहएहि य न य सागरिअस्स पिंडो उ ॥८०७॥ बाहुल्ला गच्छस्स उ पढमालियपाणगाइकजेसु । सज्झायकरणआउहिया करे उग्गमेगयरं ॥ ८०८॥ 'सेजे'त्यादिगाथानवकं, शय्यया-साधुसमर्पितगृहलक्षणया संसारसागरं दुस्तरमपि तरतीति शय्यातरः, स द्विधा भवति कर्तव्यः प्रभुर्वा ॥२३३॥ Jain Education ineali For Private & Personel Use Only M ww.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy