________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ २३२ ॥
Jain Education I
समुपहते सति नपुंसक वेदः समुदेति, तथा कस्यचिन्मदीयतपःप्रभावान्नपुंसको भवत्वयमिति ऋषिशापात् तथा कस्यचिद्देवशापात्तदुदयो जायते इत्येतान् षट् नपुंसकान् निशीथोक्तविशेषलक्षणसम्भवे सति प्रत्राजयेदिति १०९ ॥ इदानीं 'विगलंग'चि द्वारं दशो
त्तरशततममाह
हत्थे पाए कन्ने नासा उट्टे विवज्जिए चैव । वामणगवड भखुज्जा पंगुलहुंटा य काणा य ॥ ७९५ ॥ पच्छावि होंति वियला आयरियतं न कप्पए तेसिं । सीसो ठावेयधो काणगमहिसोव निम्मंमि ॥ ७९६ ॥
'हत्थे 'त्यादिगाथाद्वयं, इह सर्वत्र तृतीयार्थे सप्तमी, ततोऽयमर्थ:-हस्तेन उपलक्षणत्वात् हस्ताभ्यां वा पादेन पादाभ्यां वा कर्णेन कर्णाभ्यां वा नासया ओष्ठेन वा विवर्जिता - रहिताः तथा वामनका - दीनहस्तपादाद्यवयवाः पृष्ठतोऽप्रतो वा निर्गतशरीरा वडभाः एकपार्श्वहीनाः कुब्जाः पाद्गमनशक्तिविकलाः पङ्गुला : विकलपाणयः टुण्टाः काणा - एकाक्षाः एते सर्वेऽपि प्रत्राजनानर्हाः, प्रवचननिन्दादिदोषसम्भवादिति ॥ ७९६ ॥ अथ गृहीते व्रते ये विकलाङ्गा भवन्ति तेषां का वार्ता ?, तत्राह - पश्चादपि श्रामण्यस्थिता येऽक्षिग| लनादिना विकला - विकलाङ्गा भवन्ति तेषामप्याचार्यगुणैर्युक्तानामप्याचार्यत्वं न कल्पते, प्रवचनहीलनाप्रसक्तेः, येऽप्याचार्यपदोपविष्टाः | सन्तः पश्चाद्विकलाङ्गा जायन्ते तेषामपि न कल्पते धारयितुमाचार्यत्वं किन्तु तैस्तथा विकलाङ्गैः सद्भिरात्मनः पदे कोऽव्याकृतिमस्त्वादिगुणगणप्रशस्यः शिष्यः स्थापयितव्यः, आत्मा त्वप्रकाशे स्थाने स्थापयितव्यः, क इवेत्यत्राह - ' काणकमहिष इव निने' इयमत्र भावना - काणको नाम चोरित उच्यते, यथा चोरितमहिषो मा कोऽप्येनं द्राक्षीदिति हेतोर्ग्रामस्य नगरस्य वा बहिर्गतरूपे निने प्रदेशे
For Private & Personal Use Only
११० व्यङ्गसाध्वा
दिविधिः
गा. ७९५. ।
७९६
॥ २३२ ॥
www.jainelibrary.org