SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ क्षुभ्यति स दृष्टिक्लीवः, यस्तु युवतिशब्दं श्रुत्वा क्षुभ्यति स शब्दलीबः, यः पुनः पुरन्धीभिरुपगूढो निमश्रितश्च व्रतं विधातुं न शक्नोति स यथाक्रममाश्लिष्टक्लीवो निमश्रितक्लीवश्च विज्ञेयः ३ । यस्य तु मोहोत्कटतया सागारिकं वृषणौ वा कुम्भवदुत्सूनौ भवतः स कुम्भी ४। तथा यस्य प्रतिसेव्यमानां वनितां विलोक्य प्रकाममीळ समुत्पद्यते स ईर्ष्यालुः ५ । तथा चटकवदुत्कटवेदतयाऽभीक्ष्णं प्रतिसेवनाप्रसक्तः शकुनिः ६। तथा मैथुनमासेव्य बीजनिसर्गे सति यः श्वान इव वेदोत्कटतया जिह्वालेहनादिनिन्द्यकर्मणा सुखमात्मनो मन्यते स तत्कर्मसेवी ७ । तथा यस्य पक्षे-शुक्लपक्षेऽतीव मोहोद्भवो भवति अपक्षे च-कृष्णपक्षे खल्पः स पाक्षिकापाक्षिकः ८। तथा यः शुभगन्धं मन्वानः स्वकीयं लिङ्गं जिघ्रति स सौगन्धिकः ९ । तथा यो वीर्यपातेऽपि कामिनीमालिन्य तदनेषु कक्षोपस्थादिष्वनुप्रविश्यैव तिष्ठति स आसक्तः १० । पण्डकादीनां च परिज्ञानं तेषां तन्मित्रादेर्वा कथनादेरिति । ननु पुरुषमध्येऽपि नपुंसका उक्ता |इहापि चेति तत्क एतेषां परस्परं प्रतिविशेषः ?, सत्यं, किन्तु तत्र पुरुषाकृतीनां ग्रहणं इह तु नपुंसकाकृतीनामिति, उक्तं च निशीथ चूर्णौ-इयाणिं नपुंसया दस, ते पुरिसेसु चेव वुत्ता नपुंसदारे, जइ जे पुरिसेसु वुत्ता ते चेव इहंपि किंकओ भेदो ?, भन्नइ, तर्हि | पुरिसाकिई इह गहणा सेसयाण भवेत्ति, एवं स्त्रीष्वपि वाच्यं । ननु नपुंसकाः षोडशविधाः श्रुते श्रूयन्ते तत्कथमत्र दशैवोक्ताः ?, सत्यं, दशैव तद्भेदाः प्रव्रज्याया अयोग्याः ततस्त एवोक्ताः, शेषाः पुनः षट् दीक्षायोग्या एव, तथा चोक्तम्-'वद्धिए चिप्पिए चेव, || मंतोसहिउवहए । इसिसत्ते देवसत्ते य, पवावेज्जा नपुंसए ॥१॥ अस्यार्थः-आयत्यां राजान्तःपुरमहलकपद्प्राप्त्यादिनिमित्तं यस्य बालत्वेऽपि छेदं दत्त्वा वृषणौ गालितौ भवतः स वर्द्धितकः, यस्य तु जातमात्रस्याङ्गुष्ठाङ्गुलीमिर्दयित्वा वृषणौ द्राव्येते स चिप्पितः, एतयोश्चैवं कृते सति किल नपुंसकवेदोदयः सम्पद्यते, तथा कस्यचिन्मत्रसामर्थ्यादन्यस्य तु तथाविधौषधीप्रभावात् पुरुषवेदे खीवेदे वा JainEducation For Private Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy