________________
RECC+
व पायालकलस
1 हमाणं । उस्सेहआयअंगुलपमाणअंगुलपोणाई ॥ ५९॥ तमकायेसरूवमणतर्छक्कगं अट्ठगं निमित्ताणं । माणुम्मणपमाणं
अट्ठारस भक्खभोजाई ॥ ६०॥ छट्ठाणबुडिहाणी अवहरिउं जाइ नेव तीरंति । अंतरदीवा जीवाजीवाणं अप्पबहुयं च || in ६१ ॥ संखा निस्सेसजुगप्पहाणसूरीण वीरजिणतित्थे । ओसप्पिणिअन्तिमजिणतित्थअविच्छेयमाणं च ॥ १२॥ देवाणं पवियारो सरूवमट्ठण्ह कण्हराईणं । सज्झायस्स अकरणं नंदीसरदीवठिइभणणं ॥ ६३ ॥ लद्धीओ तव पायालकलस आहारगरसरूवं च । देसा अारिया ऑरिया य सिद्धेगतीसगुणा ॥ ६४॥ तेसट्ठीदारगाहाओ ॥ समयसमुद्धरियाणं आसत्थसमत्तिमेसि दाराणं । नामुक्कित्तणपुवा तबिसयवियारणा नेया॥६५॥
[सोलस पुण आगारा दोसा एगूणवीस उस्सग्गे। छच्चिय निमित्त हुंति य पंचेव य हेयवो भणिया ॥१॥ |अहिगारा पुण बारस दंडा पंचेव होंति नायबा। तिन्नेव वंदणिजा थुइओ पुण होंति चत्तारि ॥२॥ तिन्निनिसीहीएमाइ तीस तह संपयाओं सत्तणऊ । चियवंदणंमि नेयं सत्तणऊसयं तु ठाणाणं ॥३॥ अगणीओ छिंदिज व बोहीखोहाइ दीहडक्को वा । इय एवमाइएहिं अब्भग्गो होज उस्सग्गो ॥४॥] तिन्नि निसीहिय तिन्नि य पयाहिणा तिन्नि चेव य पणामा । तिविहा पूँया य तहा अवत्थतियभावणं चेव ॥६६॥ तिदिसिनिरिखणविरई तिविहं भूमीपमजणं चेव । वनाइतियं मुद्दो|तियं च तिविहं च पणिहाणं ॥६७॥ इय दहतियसंजुत्तं वंदणयं जो जिणाण तिक्कालं । कुणइ नरो उवउत्तो सो पावइ निजरं | विउलं ॥६८॥ घरजिणहरजिणपूयावावारच्चायओ निसीहितिगं । पुष्फक्खयत्थुईहिं तिविहा पूया मुणेयवा ॥६९॥ होइ छउम
(१) अव्याख्याता अननुमताः सोपयोगाश्च गाथा एताः लिखितेष्वादशेष्वदृष्टा अपि मुद्रिते दृष्टा इत्यत्र न्यस्ताः.
445CARROCE%AC%
गरा दोसा एगणवा तविसयवियारणा नेया॥६॥ तेसट्ठीदारगाहाओ
CCC
Jan Education Intematonal
For Private
Personel Use Only