SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥४४८॥ सिद्धान्तादिविचित्रशास्त्रनिकरव्यालोकनेन कचित् , काप्यात्मीयगुरूपदेशवशतः खप्रज्ञया च कचित् । अन्धेऽस्मिन् गहनेऽपि शिष्यनि मूलकारवहैरत्यर्थमभ्यर्थितस्तत्त्वज्ञानविकाशिनीमह मिमा वृत्तिं सुबोधां व्यधाम् ॥१॥ मेधामन्दतया चलाचलतया चित्तस्य शिष्यावलीशास्त्रार्थ प्रशस्तिः प्रतिपादनादिविषयव्याक्षेपभूयस्तया । यत्सिद्धान्तविरुद्धमत्र किमपि ग्रन्थे निबद्धं मया, तद् भूतावहितैः प्रपञ्चितहितैः शोध्यं सुधीभिः आशीः स्वयम् ॥ २॥ श्रीचन्द्रगच्छगगने प्रकटितमुनिमण्डलप्रभाविभवः । उद्गान्नवीनमहिमा श्रीमदभयदेवसूरिरविः ॥ ३ ॥ तार्किकागस्त्य टीकाविस्तारिसत्प्रज्ञाचुलुकैश्विरम् । वर्धते पीयमानोऽपि, येषां वादमहार्णवः ॥ ४ ॥ तदनु धनेश्वरसूरिर्जज्ञे यः प्राप पुण्डरीकाख्यः । प्रशस्तिः निर्मथ्य वादजलधि जयश्रियं मुञ्जनृपपुरतः ॥ ५॥ भास्वानभून्नवीनः श्रीमदजितसिंहसूरिरथ यस्य । तपसोल्लासितमहिमा ज्ञानोद्योतः कन स्फुरितः ॥ ६॥ श्रीवर्धमानसूरिस्ततः परं गुणनिधानमजनिष्ट । अतनिष्ट सोममूर्तेरपि यस्य सदा कलाविभवः ॥ ७॥ अथ देवचन्द्रसूरिः श्रीमान् गोभिर्जगजन धिन्वन् । रजनीजानिरिवाजनि नास्पृश्यत यः परं तमसा ॥ ८॥ श्रीचन्द्रप्रभमुनिपतिरवति स्म 8 ततः स्वगच्छमच्छमनाः । अचलेन येन महता सुचिरं चक्रे क्षमोद्धरणम् ॥ ९॥ अथ भद्रभुवोऽभूवन , श्रीभद्रेश्वरसूरयः । ये दधुर्विधुतारीणि, तपांसि ज यशांसि च ॥ १०॥ शिष्यास्तेषामभवन् श्रीमदजितसिंहसूरयः शमिनः । भ्रमरहितैः कुसुमैरिव शिरसि सदा यैः स्थितं गुणिनाम् ॥ ११ ॥ श्रीदेवप्रभसूरिप्रभवोऽभूवन्नथोन्मथितमोहाः । सूरिषु रेखा येषामाद्यैव बभूव भूवलये ॥ १२ ॥ अप्रमेयप्रमेयोमिनिर्माणेऽर्णवसन्निभाः। यैः प्रमाणप्रकाशोऽयं, मथ्यते विबुधैर्ननु ॥ १३ ॥ श्रीश्रेयांसचरित्रादिप्रबन्धाङ्गनसङ्गिनी । यद्वाणी लास्यमुल्लास्य, कस्य नो मुदमादधे ॥ १४ ॥ प्रज्ञावैभवजूंभणादहरहर्देवेज्यसब्रह्मभिर्वागब्रह्म विनेयवृन्दहृदयक्षेत्रान्तरुप्तं तथा । ॥४४८॥ नित्याभ्यासघनाम्बुवृष्टिघटनादकरितं पूर्णतामायातं फलति स्म वादिविजयैर्दत्तप्रमोदं यथा ॥ १५ ॥ नाप्लाव्यंत कति स्मयोद्धरधियो Jan Education Intematon For Private Personel Use Only
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy