________________
+5%25%
राजगृहं नगरं मगधो देशः चम्पानगरी अङ्गदेशः तथा तामलिप्ती नगरी वङ्गा जनपदः काञ्चनपुरं नगरं कलिङ्गदेशः वाणारसी प्रव० सदनगरी काशयो देशाः साकेतं नगरं कोशला जनपदः गजपुरं नगरं कुरवो देश: सौरिकं नगरं कुशा? देशः काम्पिल्यं नगरं पाञ्चालो
* २७५ रोद्धारे देशः अहिच्छत्रा नगरी जङ्गलो देशः द्वारवती नगरी सुराष्ट्रो देशः मिथिला नगरी विदेहा जनपदः वत्सा देशः कौशाम्बी नगरी नन्दिपुरं
आर्यदेशाः तत्त्वज्ञा
नगरं शण्डिल्यो शाण्डिल्या वा देशः भद्दिलपुरं नगरं मलयादेशः वैराटो देशो वत्सा राजधानी, अन्ये तु वत्सा देशो वैराटं पुरं नगरमिनवि०
|१५८७-९२ त्याहुः, वरुणानगरं अच्छादेशः, अन्ये तु वरुणेषु अच्छपुरीत्याहुः, तथा मृत्तिकावती नगरी दशाों देशः शुक्तिमती नगरी चेदयो देशः ॥४४६॥
वीतभयं नगरं सिन्धुसौवीरा जनपदः मथुरा नगरी सूरसेनाख्यो देशः पापा नगरी भङ्गयो देशः मासपुरी नगरी वर्तों देशः, अन्ये त्वाहु:
चेदिषु सौक्तिकावती वीतभयं सिन्धुषु सौवीरेषु मथुरा सूरसेनेषु पापाः भङ्गिषु मासपुरीवट्टेति, तदतिव्यवहृतं, परं बहुश्रुतसंप्रदायः प्रमाणं, 3|| |तथा श्रावस्ती नगरी कुणालादेशः कोटीवर्ष नगरं लाढादेशः श्वेतम्बिका नगरी केकयजनपदस्याध, एतावदर्धषड्विंशतिजनपदात्मकं क्षेत्र
मार्य भणितं, कुत इत्याह-'जत्थुप्पत्ती'त्यादि, यस्मादत्र एतेष्वर्धषड्विंशतिसङ्ख्येषु जनपदेपूत्पत्तिर्जिनानां-तीर्थकराणां चक्रिणां-चक्र४ वर्तिनां रामाणां-बलदेवानां कृष्णानां-वासुदेवानां च तत आर्य, एतेन क्षेत्रस्यार्यानार्यव्यवस्था दर्शिता-यत्र तीर्थकरादीनामुत्पत्तिस्तदार्य
शेषमनार्यमिति, आवश्यकचूर्णी पुनरित्थमार्यानार्यव्यवस्था उक्ता-"जेसु केसुवि पएसेसु मिहुणगादिपइट्ठिएसु हक्काराइया नीई परूढा| ते आरिया, सेसा अणायरिया" इति, एते च प्रत्यासत्त्या भरतक्षेत्रवर्तिन एवार्या उक्ताः, उपलक्षणत्वाषामन्येऽपि महाविदेहान्तर्वर्तिविजयमध्यमखण्डादिष्वमी बहवो द्रष्टव्या इति २७५ ॥ ८७ ।। ८८ ॥ ८९ ॥ ९० ॥ ९१ ॥ ९२ ॥ इदानीं 'सिद्धेगत्तीसगुण'त्ति |
॥४४६॥ षट्सप्तत्यधिकद्विशततमं द्वारमाह- .
CHEC4449STROR
८
Join Education International
For Private
Personel Use Only
www.jainelibrary.org