________________
S
Shलमेत एव, किंत्वपरेऽप्येवंप्रकारा बहवोऽनार्या देशाः प्रश्नव्याकरणादिप्रन्थोक्ता विज्ञेयाः॥ ८३ ॥ ८४ ।। ८५ ॥ अथ सामान्यतोS-11 लानार्यदेशस्वरूपमाह-'पावे'त्यादि, एते सर्वेऽप्यनार्यदेशाः 'पापा' पापं-अपुण्यप्रकृतिरूपं तद्बन्धनिबन्धनत्वात्पापाः, तथा चण्डं-कीपो
त्कटतया रौद्राभिधानरसविशेषप्रवर्तितत्वादतिरौद्रं कर्म-समाचरणं येषां ते चण्डकर्माणः, तथा न विद्यते घृणा-पापजुगुप्सालक्षणा येषां ते निघृणाः, तथा निरनुतापिनः-समासेवितेऽप्यकृत्ये मनागपि न पश्चात्तापभाज इति भावः, किंच-येषु धर्म इत्यक्षराणि स्वप्नेऽपि सर्वथा न ज्ञायन्ते, केवलमपेयपानाभक्ष्यभक्षणागम्यगमनादिनिरताः शास्त्राद्यप्रतीतवेषभाषादिसमाचाराः सर्वेऽप्यमी अनार्यदेशा इति २७४ ॥ ८६ ॥ सम्प्रति 'आयरियदेस'त्ति पञ्चसप्तत्यधिकद्विशततमं द्वारमाह
रायगिह मगह १ चंपा अंगा २ तह तामलित्ति वंगा य ३। कंचणपुरं कलिंगा ४ वणारसी चेव कासी य ५॥ ८७॥ साकेयं कोसला ६ गयपुरं च कुरु ७ सोरियं कुसहा य ८। कंपिल्लं पंचाला ९ अहिछत्ता जंगला चेव १०॥८८॥ बारवई य सुरट्ठा ११ मिहिल विदेहा य१२ वत्थ कोसंबी १३ । नंदिपुरं संडिल्ला १४ भहिलपुरमेव मलया य १५॥ ८९॥ वइराड मच्छ १६ वरुणा अच्छा १७ तह मत्तियावह दसन्ना १८ । सोत्तीमई य चेई १९ वीयभयं सिंधुसोवीरा २०॥९॥ महुरा य सूरसेणा २१ पावा भंगी य २२ मासपुरी वट्टा २३ । सावत्थी य कुणाला २४ कोडीवरिसं च लाढा य २५ ॥ ११॥ सेयवियाविय नयरी केयइअद्धं २५ ॥ च आरियं भणियं । जत्थुप्पत्ति जिणाणं चक्कीणं रामकण्हाणं ॥९२॥
-NCRECCANCSC
ACARSANC4564%%
-CROCC
Join Education International
For Private & Personal Use Only
www.jainelibrary.org