SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ - - प्रव० सा- रोद्धारे तत्त्वज्ञा- नवि० ॥४४५॥ २७४ अनार्यदेशा गा. १५८३-६ - BREASURESAMEEDS हानस्तदर्थविनिश्चितये कश्चिचतुर्वशपूर्वविद्विदेहादिक्षेत्रवर्तिवीतरागचरणकमलमूलमाहारकशरीरेण समुत्सर्पति, न खल्वौदारिकेण वपुषा शक्यते तत्र गन्तुं, तत्र च भगवन्तमालोकितसमस्तलोकालोकमालोक्य परिनिष्ठितप्रयोजनः पुनरागत्य तमेव देशं यत्र प्रागच्छतौदा- रिकमनाबाधबुझा न्यासकवन्निक्षिप्तं स्वप्रदेशजालावबद्धं तदवस्थमास्ते ततो याचितोपकरणवद्विमुच्याहारकमुपसंहृत्यात्मप्रदेशजालं द्रागौ-1 दारिकमेबानुप्रविशति, एष च प्रारम्भात्प्रभृति विमोचनावसानः सर्वोऽप्यन्तर्मुहूर्तपरिमाणः कालो भवतीति २७३ ॥ ८२ ।। साम्प्रतं 'देसा अथारिय'त्ति चतुःसप्तत्युत्तरद्विशततमं द्वारमाह सग जवण सवर बब्बर काय मुरुंडोड.गोण पक्कणया । अरयाग होण रोमय पारस खस खासिया चेव ॥ ८३ ॥ दुषिलय लउस बोकस भिल्लंध पुलिंद कुंच भमररुआ। कोवाय चीण चंचुय मालव दमिला कुलग्घा या ॥८४॥ केकय किराय हयमुह खरमुह गयतुरयमिंढयमुहा य । हयकन्ना गयकन्ना अन्नेवि अणारिया बहवे ॥८५॥ पावा य चंडकम्मा अणारिया निग्घिणा निरणुताबी । धम्मोत्ति अक्खराइं सुमिणेऽविन नज्जए जाणं ॥८६॥ शकाः यवनाः शबराः बर्बराः कायाः मुरुण्डाः उड्डाः गौड्डाः पक्कणगाः अरबागाः हूणाः रोमकाः पारसाः खसाः खासिकाः | दुम्बिलकाः लकुशाः बोकशाः मिल्लाः अन्धाः पुलिन्द्राः कुञ्चाः भ्रमररुचाः कोर्पकाः चीनाः चक्षुकाः मालवाः द्रविडाः कुलार्चाः केकयाः | किराताः यमुखाः खरमुखाः गजमुखाः तुरजमुखाः मिण्ढकमुखाः हयकर्णाः गजकर्णाश्वेत्येते देशा अनार्याः, आराद्-दूरेण हेयधर्मेभ्यो याता:-प्राप्ता उपादेयधमैरित्यार्याः, 'पृषोदरादय' इति रूपनिष्पत्तिः, तद्विपरीता अनार्याः, शिष्टासंमतनिखिलव्यवहारा इत्यर्थः, न केव-1* - - ॥४४५॥ Jan Education Intemani For Private Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy