________________
- -
प्रव० सा- रोद्धारे तत्त्वज्ञा- नवि० ॥४४५॥
२७४ अनार्यदेशा
गा. १५८३-६
-
BREASURESAMEEDS
हानस्तदर्थविनिश्चितये कश्चिचतुर्वशपूर्वविद्विदेहादिक्षेत्रवर्तिवीतरागचरणकमलमूलमाहारकशरीरेण समुत्सर्पति, न खल्वौदारिकेण वपुषा शक्यते तत्र गन्तुं, तत्र च भगवन्तमालोकितसमस्तलोकालोकमालोक्य परिनिष्ठितप्रयोजनः पुनरागत्य तमेव देशं यत्र प्रागच्छतौदा- रिकमनाबाधबुझा न्यासकवन्निक्षिप्तं स्वप्रदेशजालावबद्धं तदवस्थमास्ते ततो याचितोपकरणवद्विमुच्याहारकमुपसंहृत्यात्मप्रदेशजालं द्रागौ-1 दारिकमेबानुप्रविशति, एष च प्रारम्भात्प्रभृति विमोचनावसानः सर्वोऽप्यन्तर्मुहूर्तपरिमाणः कालो भवतीति २७३ ॥ ८२ ।। साम्प्रतं 'देसा अथारिय'त्ति चतुःसप्तत्युत्तरद्विशततमं द्वारमाह
सग जवण सवर बब्बर काय मुरुंडोड.गोण पक्कणया । अरयाग होण रोमय पारस खस खासिया चेव ॥ ८३ ॥ दुषिलय लउस बोकस भिल्लंध पुलिंद कुंच भमररुआ। कोवाय चीण चंचुय मालव दमिला कुलग्घा या ॥८४॥ केकय किराय हयमुह खरमुह गयतुरयमिंढयमुहा य । हयकन्ना गयकन्ना अन्नेवि अणारिया बहवे ॥८५॥ पावा य चंडकम्मा अणारिया निग्घिणा निरणुताबी । धम्मोत्ति अक्खराइं सुमिणेऽविन नज्जए जाणं ॥८६॥ शकाः यवनाः शबराः बर्बराः कायाः मुरुण्डाः उड्डाः गौड्डाः पक्कणगाः अरबागाः हूणाः रोमकाः पारसाः खसाः खासिकाः | दुम्बिलकाः लकुशाः बोकशाः मिल्लाः अन्धाः पुलिन्द्राः कुञ्चाः भ्रमररुचाः कोर्पकाः चीनाः चक्षुकाः मालवाः द्रविडाः कुलार्चाः केकयाः | किराताः यमुखाः खरमुखाः गजमुखाः तुरजमुखाः मिण्ढकमुखाः हयकर्णाः गजकर्णाश्वेत्येते देशा अनार्याः, आराद्-दूरेण हेयधर्मेभ्यो याता:-प्राप्ता उपादेयधमैरित्यार्याः, 'पृषोदरादय' इति रूपनिष्पत्तिः, तद्विपरीता अनार्याः, शिष्टासंमतनिखिलव्यवहारा इत्यर्थः, न केव-1*
-
-
॥४४५॥
Jan Education Intemani
For Private
Personel Use Only
www.jainelibrary.org