________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ २३० ॥
नताडनादिनानाविधानर्थनिबन्धनतया दीक्षानई एव ७ । तथा श्रीगृहान्तःपुरनृपतिशरीरतत्पुत्रादि द्रोह विधायको राजापकारी, चः समुचये, तद्दीक्षणे रुष्टराजकृता मारणदेशनिःसारणादयो दोषा भवन्ति ८ । तथा यक्षादिभिः प्रबलमोहोदयेन वा परवशतां नीत उन्मत्तः, | सोऽपि न दीक्षाई:, यक्षादिभ्यः प्रत्यवायसम्भवात् स्वाध्यायध्यान संयमादिहानिप्रसङ्गाच्च ९ । तथां न विद्यते दर्शनं -दृष्टिरस्येत्यदर्शनः - अन्धः, स्त्यानर्द्धिनिद्रोदयवानप्यत्र द्रष्टव्यः न विद्यते दर्शनं सम्यक्त्वमस्येति व्युत्पत्तेः, अयं च दीक्षितः सन् दृग्विकलतया यत्र तत्र वा सारन् पट् कायान् विराधयेत् विषमकीलकण्टकादिषु च प्रपतेत्, स्त्यानर्द्धिस्तु प्रद्विष्टो गृहिणां साधूनां च मारणादि कुर्यात् १० । ॥ ७९० ॥ तथा गृहदास्याः सञ्जातो दुर्भिक्षादिष्वर्थादिना वा क्रीतः ऋणादिव्यतिकरे वाऽवरुद्धो दास उच्यते तस्यापि दीक्षादाने तत्स्वामिकृता उत्प्रवाजनादयो दोषाः ११ । तथा दुष्टो द्विधा - कषायदुष्टो विषयदुष्टश्च तत्र गुरुगृहीतसर्षपभर्जिकाव्यतिकरामिनिविष्टसाध्वादिवदुत्कटकषायः कषायदुष्टः, अतीव परयोषिदादिषु गृद्धो विषयदुष्टः सोऽपि दीक्षानर्होऽतिसंक्लिष्टाध्यवसायत्वात् १२ । तथा स्नेहादज्ञानादिपरतत्रतया यथावस्थितवस्त्वधिगमशून्यमानसो मूढः सोऽपि ज्ञानविवेकमूलायामाईतदीक्षायां नाधिक्रियते, अज्ञानत्वात्कृत्याकृत्यादि विवेक विकलत्वाञ्च १३ । तथा यो राजव्यवहारिकादीनां हिरण्यादिकं धारयति स ऋणार्त्तः तस्य दीक्षादाने राजादिकृता ग्रहणाकर्षणकदर्शनादयो दोषाः १४ । तथा जातिकर्मशरीरादिभिर्दूषितो जुङ्गितः, तत्र मातङ्गकोलिकबरुडसूचिकछिम्पादयोऽस्पृश्या जातिजुङ्गिताः, स्पृश्या अपि स्त्रीमयूरकुर्कुटशुकादिपोषका वंशवरत्रारोहणनखप्रक्षालनसौ करिकत्ववागुरिकत्वादिनिन्दितकर्मकारिणः कर्मजुङ्गिताः, करचरणकर्णादिवर्जिताः पङ्गुकुब्जवामनककाणकप्रभृतयः शरीरजुङ्गिताः, तेऽपि न दीक्षार्हाः, लोकेऽवर्णवादसम्भवात् १५ । तथा अर्थप्रहणपूर्वकं विद्यादिग्रहणनिमित्तं वा एतावन्ति दिनानि त्वदीयोऽहमित्येवं येनात्मनः परायत्तता कृता भवति सोऽवबद्धः स
Jain Education International
For Private & Personal Use Only
१०७ दीक्षानर्हाः
पुरुषाः
गा. ७९०७९१
॥ २३० ॥
www.jainelibrary.org