________________
Jain Education Int
| त्वमवसेयं २ । तथा स्त्रीपुंसोभयाभिलाषी पुरुषाकृतिः पुरुषनपुंसकः, सोऽपि बहुदोपकारित्वाद्दीक्षितुमनुचितः 'वाले बुड्ढे य थेरे य' | इति पाठस्तु निशीथादिष्वदर्शनादुपेक्षितः ३ । तथा स्त्रीमिभोगैर्निमन्त्रितोऽसंवृताया वा स्त्रियोऽङ्गोपाङ्गानि दृष्ट्वा शब्दं वा मन्मथोल्लापादिकं तासां श्रुत्वा समुद्भूतकामाभिलापोऽधिसोढुं यो न शक्नोति स पुरुषाकृतिः पुरुषक्कीबः, सोऽप्युत्कटवेदतया पुरुषवेदोदयाद् बलात्कारेणाङ्गनालिङ्गनादि कुर्यात् तत उड्डाहादिकारित्वाद्दीक्षाया अनर्ह एव ४ । तथा जडस्त्रिविधो - भाषया शरीरेण करणेन च, भाषाजडुः पुनरपि त्रिविधो - जलमूको मन्मनमूक एलकमूकश्च तत्र जलमग्न इव बुडबुडायमानो यो वक्ति स जलमूकः, यस्य तु वदतः खयमानमिव वचनं स्खलति स मन्मनमूकः, यश्चैलक इवाव्यक्तं मूकतया शब्दमात्रमेव करोति स एलकमूकः, तथा यः पथि मिक्षा - टने वन्दनादिषु वाऽतीव स्थूलतया अशक्तो भवति स शरीरजडः, करणं-क्रिया तस्यां जडुः करणजडुः, समितिगुप्तिप्रतिक्रमणप्रत्युपेक्ष| णसंयमपालनादिक्रियां पुनः पुनरुपदिश्यमानामप्यतीव जडुतया यो ग्रहीतुं न शक्नोति स करणजडु इत्यर्थः, तत्र भाषाजस्त्रिविधोऽपि ज्ञानग्रहणेऽसमर्थत्वान्न दीक्ष्यते, शरीरजस्तु मार्गगमनभक्तपानाद्यानयनादिषु असमर्थो भवति, तथा अतिजडुस्य प्रस्वेदेन कक्षादिषु कुथितत्वं भवति, तेषां जलेन क्षालनादिषु क्रियमाणेषु कीटिकादीनां प्राणिनां प्लावना सम्पद्यते ततः संयमविराधना, तथा लोको निन्दां करोति - अहोऽसौ बहुभक्षकः, कथमन्यथा एवंविधं स्थूलत्वमेतस्य मुण्डितकस्य, न हि गलचौर इति, तथा तस्योर्द्धश्वासो भवति, अपरिक्रमश्च सर्पजलज्वलनादिषु समीपमागच्छत्सु स भवति, ततोऽसौ न दीक्षणीयः, तथा करणजड्डोऽपि समितिगुयादीनां शिक्ष्यमाणोऽप्यग्राहकत्वान्न दीक्षणीय इति ५ । तथा 'वाहिए' त्ति भगन्दरातिसार कुष्ठप्लीहका कासज्वरादिरोगैर्प्रस्तो व्याधितः सोऽपि न दीक्षार्हः, तस्य चिकित्सने षट्कायविराधना स्वाध्यायादिहानिश्च ६ । तथा क्षत्रखननमार्गपातनादिचौर्यनिरतः स्तेनः सोऽपि गच्छस्य वधबन्ध
For Private & Personal Use Only
w.jainelibrary.org