________________
प्र. सा-
रोद्धारे तत्त्वज्ञानवि०
॥४४४॥
गा.
SESAMACHAR
योजनसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशदधिकानि त्रिभागश्च योजनस्य, लघुपातालकलशानां तु त्रीणि योजनशतानि त्रयस्त्रिंशद-11। २७३ धिकानि त्रिभागश्च योजनस्य, एतेषु च सर्वेषु महापातालकलशेषु लघुपातालकलशेषु च मध्ये प्रत्येकमधस्तने त्रिभागे वायुः मध्यमे त्रिभागे आहार वायुरुदकं च उपरितने त्रिभागे उदकं भणितं तीर्थकरगणधरैः, तत्र तथाजगत्स्वाभाव्यादेव समकालं प्रतिनियते कालविभागे सर्वेष्वपिाख्यान्तरप्र. पातालकलशेष प्रत्येकं प्रथमे द्वितीये च त्रिभागे बहवोऽन्येऽन्ये उदारा वायवः संमूच्र्छन्ति, तदनन्तरं शुभ्यन्ते, जातमहाद्भुतशक्तिकादायोजनानि संत ऊर्द्ध मितस्ततो विप्रसरन्तीत्यर्थः, क्षणेन च तथा परिणमन्ति यथा तेरुदकमतितरामूर्द्धमुच्छाल्यते, ततः प्रथमद्वितीयेषु त्रिभागेषु वायुः संक्षुब्धः सन्नूर्द्धमुदकं वमयति-निःसारयति, तेन चोर्द्ध निःसार्यमाणेन जलनिधिः क्षुमितः सन् परिवर्धते, परिसंस्थिते-उपशमं 8
१५८०-२ गते पुनः पवने पुनरप्युदकं तदेव संस्थानमाश्रयति, भूयोऽपि कलशेषु मध्ये प्रविशतीति भावः, तेन कारणेनानुक्रमेणैव परिहीयते,
अहोरात्रमध्ये च द्विकृत्वः प्रतिनियते कालविभागे-पक्षमध्ये चतुर्दश्यादिषु तिथिष्वतिरेकेण ते वायवः क्षुभ्यन्ते, तेन प्रत्यहोरात्रं द्वौ 8|| वारौ पक्षमध्ये चतुर्दश्यादिषु तिथिषु वार्धिर्वर्धते हीयते चेति, एते च सर्वेऽपि गुरवो लघवश्च पातालकलशा लवणवारिनिधावेवर त विद्यन्ते, न पुनः शेषसमुद्रेष्विति २७२ ॥ ७७ ॥ ७८ ॥ ७९ ॥ इदानीं 'आहारगस्सरूवंति त्रिसप्तत्यधिकद्विशततमं द्वारमाह
समओ जहन्नमंतरमुक्कोसेणं तु जाव छम्मासा। आहारसरीराणं उक्कोसेणं नव सहस्सा ॥८॥ चत्तारि य वाराओ चउदसपुची करेइ आहारं । संसारम्मि वसंतो एगभवे दोन्नि वाराओ॥१॥ तित्थयररिद्धिसंदंसणथमत्थोवगहणहेउं वा । संसयवुच्छेयत्थं वा गमणं जिणपायमूलंमि ॥२॥
॥४४४॥ चतुर्दशपूर्वधरैस्तथाविधप्रयोजनप्रसाधनाय विशिष्टलब्धिवशादाहियन्ते-निर्वयन्ते इत्याहारकाणि शरीराणि, 'कृद्वहुल'मिति वचना
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org