SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ २७२ प्रव० सारोद्धारे तत्त्वज्ञानवि० USARGA पातालकलशस्वरूपं गा. १५७१-९ ॥४४३॥ ॥७२॥ जोयणसहस्सदसगं मूले उवरिंच होति विच्छिन्ना । मज्झे य सयसहस्सं तत्तियमित्तं च ओगाढा ॥७३ ॥ पलिओवमहिईया एएसिं अहिवई सुरा इणमो । काले य महाकाले वेलंब पभंजणे चेव ॥७४॥ अन्नेवि य पायाला खुड्डालिंजरगसंठिया लवणे । अह सया चुलसीया सत्त सहस्सा य सबेसि ॥७५ ॥ जोयणसयविच्छिन्ना मूलुवरिं दस सयाणि मज्झमि । ओगाढा य सहस्सं दसजोयणिया य सिं कुडा॥७६॥ पायालाण विभागा सवाणवि तिन्नि तिन्नि बो. व्वा । हिडिमभागे वाऊ मज्झे वाऊ य उद्गं च ॥ ७७॥ उवरिं उदगं भणियं पढमगबीएसु वाउसंखुभिओ । उहुं वामे उद्गं परिवड्डइ जलनिही खुभिओ ॥ ७८ ॥ परिसंठिअंमि पवणे पुणरवि उदगं तमेव संठाणं । वहुइ तेण उदही परिहायइऽणुक्कमेणेव ॥७९॥ जम्बूद्वीपमध्यमध्यासीनस्य मन्दराचलस्य चतसृषु पूर्वादिषु दिक्षु प्रत्येकं पञ्चनवतियोजनसहस्राणि लवणार्णवमवगाह्य अत्रान्तरे चतसृषु दिक्षु प्रत्येकमेकैकभावेन चत्वारः पाताला:-'पदैकदेशे पदसमुदायोपचारात्' पातालकलशाः, ते च किंसंस्थाना इत्याह-अलिजरं || |-महापिहिडं तत्संस्थानसंस्थितास्तदाकारा इत्यर्थः ॥ ७१ ॥ अथ तेषां नामादिकमाह-'वलये'त्यादिगाथात्रयं, मेरोः पूर्वस्यां दिशि | पातालकलशो वडवामुखो-वडवामुखनामा वलयामुखो वा, दक्षिणस्यां केयूपः केयूरो वा, समवायाङ्गटीकायां तु केतुकः, अपरस्यां तु | यूपः उत्तरस्यामीश्वरः, एते चत्वारोऽपि सर्ववषमया:-सर्वात्मना वनमयाः, तेषां च-सर्ववत्रमयानां कुड्यानि-ठिकरिकाः सर्वत्र बाहदाल्यमधिकृत्य दश शतकानि, दश योजनशतप्रमाणानि ।। ७२ ॥ चत्वारोऽपि ते महापातालकलशा मूले-बुने उपरि-मुखे च प्रत्येकं योज ॥४४३॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy