________________
CREATMELA
वीसं चउवीस चेव चउवीस पन्नवीसा य । चउवीस एकवीसा चउवीसा सत्तवीसा य ॥ १॥ तीसा तेत्तीसाविय चउवीस छवीस अट्ठबीसा य । तीसा बत्तीसावि य सोलसमासेसु तवदिवसा ॥२॥ पन्नरस दसऽट छप्पञ्च चउर पञ्चसु य तिन्नि तिन्नित्ति । पञ्चसु दो दो य तहा सोलसमासेसु पारणगा ॥ ३॥ इह च यत्र मासेऽष्टमादितपसो यावन्ति दिनानि न पूर्यन्ते तावन्त्यप्रेतनमासादाकृष्य पूरणीयानि अधिकानि चाप्रेतनमासे क्षेप्तव्यानि, तथा यत्प्रथमेत्यादिगाथायामुत्कटुकासनाद्यनुष्ठानं पूर्वमुक्तं तत्समग्रेष्वपि मासेसु करणीयं, सर्वसङ्ख्यया चास्मिंस्तपसि विंशत्यूनानि पञ्च शतानि दिनानां भवन्तीति, तदेवमपारः प्रवचनपारावारः तत्प्रतिपादिततपसां च प्रभूताः कर्तार इत्यतोऽनेकानि स्कन्दकप्रमुखपुरुषविशेषैराचीर्णानि तपांसि श्रूयन्ते ॥६६॥ ६७ ॥ ६८॥ ६९॥ कियन्तीह वैविक्त्येन वक्तुं शक्यन्ते ?, दिड्यानं च किञ्चिदेतदुपदर्शितं ततः शेषाणां तपोविशेषाणामतिदेशमाह-तहे'त्यादि, तथाशब्दः प्रागुक्तापेक्षया समुचये, अङ्गाना-आचारादीनां उपाङ्गाना-औपपातिकादीनां चैत्यवन्दनाया-ऐर्यापथिकीशकस्तवस्थापनार्हत्स्तवनामस्तवश्रुतस्तवसिद्धस्तवखरूपायाः पंचमङ्गलमहाश्रुतस्कन्धस्य आदिशब्दात्प्रकीर्णकानां च देवेन्द्रस्तवादीनामुपधानानि-तपोविशेषरूपाणि येन विधिना भणितानि तथैव समयात्-सिद्धान्ताद् भवन्ति ज्ञेयानि, इह च साम्प्रतं मुग्धलोकहिताय बहुश्रुतसूरिपरम्पराप्रवर्तितान्यपराण्यपरिमितानि तपांसि प्रचरन्ति दृश्यन्ते, परं नेह तानि प्रतन्यन्ते, ग्रन्थप्रपञ्चप्रसङ्गात् , तदर्थिना चास्मदुपरचिता सामाचारी निरीक्षणीया २७१ ॥ ७॥ इदानीं 'पायालकलस'त्ति द्विसप्तत्युत्तरद्विशततमं द्वारमाह
पणनउइ सहस्साई ओगाहित्ता चउद्दिसिं लवणं । चउरोलिंजरसंठाणसंठिया होति पायाला ॥७१ ॥ वलयामुह केयूरे जुयगे तह ईसरे य बोद्धव्वे । सबवइरामयाणं कुड्डा एएसि दससइया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org