SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥४४०॥ तिकाचाम्लोपवास: पोडशभिर्भाद्रपदचतुष्के-चतुर्पु भाद्रपदेषु प्रत्येकं विहितैः समवसरणतपो भवति, अत्र च चतर्ष भाद्रपदेषु चतु:-II २७१ पष्टिस्तपोदिनानि स्युः, अयं भावः-समवसरणस्यैकैकं द्वारमाश्रित्य प्रत्येक दिनचतुष्टयं क्रियते, तत एवास्य द्वारिकेति प्रसिद्धिः २४ |विविधाः ॥५१॥ अमावास्यातपः प्राह-'नन्दी'त्यादि, पटलिखितनन्दीश्वरसुरभुवनजिनार्चनान्वितं निजसामर्थ्यसदृशेन-खशक्यनुरूपेणोप तपोभेदाः वासादीनामन्यतमेन तपश्चरणेन भवत्यमावास्यातपोऽमावास्यावासरोद्दिष्टं, अमावास्यादिवस इत्यर्थः, इदं च तपो दीपोत्सवामावास्यायामा गा. रभ्यते वर्षसप्तकेन च समाप्यत इति २५ ॥ ५२ ॥ पुण्डरीकतप आह-'सिरी'त्यादि, श्रीपुण्डरीकनामके तपसि चैत्रमासस्य पूर्णि १५०९-७० मायाः प्रारभ्य द्वादश पूर्णिमासीः मतान्तरेण सप्त वर्षाणि यावदेकाशनादि तपः स्वशक्त्या कर्तव्यं, पूजनीया च तत्प्रतिमा-नाभेयजिनप्रथमगणधरस्य पुण्डरीकस्य प्रतिकृतिरिति, इह च चैत्रमासपूर्णिमास्यामस्य तपसः प्रारम्भे पुण्डरीककेवलोत्पत्तिरेव कारणं, पुण्डरी. कस्य हि भगवतश्चैत्रपूर्णिमायामुदपादि केवलज्ञानं, तथा चाचक्ष्महि श्रीपद्मप्रभचरित्रे पुण्डरीकगणधरवक्तव्यताया-"घणघाइकम्मकलुसं पक्खालिय सुकमाणसलिलेणं । चेत्तस्स पुन्निमाए संपत्तो केवलालोयं ॥ १॥" [घनघातिकर्मकलुषं प्रक्षाल्य शुक्लध्यानसलिलेन । चैत्रस्य पूर्णिमायां संप्राप्तः केवलालोकं ॥ १॥] इति, एवमन्यत्रापि उपयुज्य कारणं वाच्यं २६ ॥५३॥ अक्षयनिधिमाह-'देवे'त्या दि, देवाग्रे-सर्वज्ञप्रतिमायाः पुरतः स्थापितः कलश: प्रतिदिनं क्षिप्यमाणयाऽक्षतमुष्ट्या यावद्भिर्दिनैः पूर्यते तावन्ति दिनानि स्वशत्यनुरूपं यत्तप एकाशनाद्यन्यतरं तद् बुधा ब्रुवते अक्षयनिधि, अक्षयः-सदैव परिपूर्णो निधि:-निधानं यस्मादितिकृत्वा २७ ॥५४॥ साम्प्रतं यवमध्यां चन्द्रप्रतिमामाह-'वहुई'त्यादिगाथाचतुष्कं, चन्द्र इव कलावृद्धिहानिभ्यां या प्रतिमा सा चन्द्रप्रतिमा-चन्द्रायणाख्यं ॥४४०॥ ४ तप इति, सा द्विधा-यवमध्या वनमध्या च, यवस्येव मध्ये स्थूलस्य पर्यन्तभागयोस्तु तनुकस्य मध्यं यस्याः सा यवमध्या, वनस्येव -SAROKA4%AMGAO-934 Jain Education Interational For Private Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy