________________
प्रव० सा- सश्चतुर्थ्यः एवं यावत्पञ्चदश पञ्चदृश्यः कृतोपवासा यत्र भवन्ति तत्तपः सर्वसंपत्तिः 'सूचकत्वात्सूत्रस्य' सर्वसौख्यसंपत्तिस्तपो भवति, २७१ रोद्धारे | सर्वेषां सौख्यानां संपत्तिः-प्राप्तिर्यस्मादितिकृत्वा, यद्वा सर्वसंपत्तिरित्येव नाम, तथाहि-तत्किमपि वस्तु नास्ति भुवस्तले यदस्य सम्य- विविधाः तत्त्वज्ञा-ICI गासेवितस्य तपसः प्रभावतः प्रायेण प्राणिनां न संपद्यते इति । इह चामावास्याशब्दश्रवणादन्यत्र च 'इय जाव पन्नरस पुन्निमासु तपोभेदाः नवि० कीरति जत्थ उववासा' इत्यादिवचनाकर्णनादवसीयते इह च यथेदं तपः कृष्णपक्षे शुक्लपक्षे वा प्रारभ्यते न कश्चिद्दोषः, अत्र च विंश- गा.
त्युत्तरं शतमुपवासानां भवति १५ ॥४१॥ रोहिणीतपः प्राह-रोहिणी'त्यादि, रोहिणी-देवताविशेषः तदाराधनार्थ तपो रोहिणी- १५०९-७० ॥४३९॥
तपः तस्मिन् रोहिणीतपसि सप्तमासाधिकसप्तवर्षाणि यावद्रोहिणीनक्षत्रोपलक्षिते दिने उपवासः क्रियते, इह च वासुपूज्यजिनप्रतिमायाः प्रतिष्ठा पूजा च विधेया १६ ॥ ४२ ॥ श्रुतदेवतातपः प्राह–'एक्के'त्यादि, श्रुतदेवताराधनार्थ तपः श्रुतदेवीतपः तस्मिन् श्रुतदेवीतप-| |स्येकादश एकादश्यः श्रुतदेवतापूजापुरस्सरमुपवासा मौनव्रतेन विधीयन्ते, उपलक्षणं चैतत् , ततोऽम्बातपोऽप्यत्र द्रष्टव्यं, तच्च पञ्चसुर
पञ्चमीषु नेमिजिनाम्बिकापूजापूर्वमेकाशनादिना भवति १७ ॥ ४३ ॥ सर्वाङ्गसुन्दरतपः प्राह-'सबंगे'यादि, सर्वाङ्गानि सुन्दराणि-सौं-18 | दोपेतानि भवन्ति यस्मात्तत्सर्वाङ्गसुन्दरं तपः तस्मिन् सर्वाङ्गसुन्दरे तपसि क्षान्तिमार्दवार्जवाद्यमिग्रहकृताग्रहास्तीर्थकृत्पूजामुनिदीनादि| दाननिरताश्चाष्टावुपवासान् एकान्तरितानाचाम्लेन कृतपारणकान् धवलपक्षे कुर्वन्ति, अस्य च तपसः सर्वाङ्गसुन्दरत्वमानुषङ्गिकमेव फलं, मुख्यं तु सर्वज्ञाज्ञया क्रियमाणानां सर्वेषामेव तपसां मोक्षावाप्तिरेव फलमिति भावनीयं, एवं सर्वत्रापि १८॥४४॥ निरुजशिखतपः प्राह-'एव'मित्यादि, रुजाना-रोगाणामभावो निरुजं तदेव प्रधानफलविवक्षया शिखेव शिखा-चूला यत्रासौ निरुजशिखस्तपोविशेषः ॥४३९॥ | सोऽप्येवमेव-सर्वाङ्गसुन्दरतपोवदुष्टभिरुपवासैराचाम्लपारणकैर्द्रष्टव्यः, नवरं-केवलं स-निरुजशिखस्तपोविशेष: श्यामले-कृष्णपक्षे
SHISAIGRAOSASS
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org