SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ प्रव० सा शतिर्दिवसाः, अत्रापि पूर्ववचतुर्भिर्गुणने वर्षाणि पथ्च मासौ द्वौ दिनानि चाष्टाविंशतिरिति, अन्तकृद्दशादिषु तु कनकावल्यां पदके रोद्धारे दाडिमद्वये च द्विकस्थाने त्रिका उक्ताः रत्नावल्यां च द्विका इति । तथा प्रथमतपसि लघुसिंहनिष्क्रीडिते यः सर्वरसाहारादिकः पारणकविधिरुक्तः स तपः पञ्चकेऽपि - लघुवृहत्सिंहनिष्क्रीडितमुक्तावलीरत्नावली कनकावलीलक्षणे कर्तव्यः, एतच सर्व यथायथं भावितमेवेति ॥ २२ ॥ अथ भद्रतपः प्राह - 'भद्दे' त्यादि गाथाद्वयं, भद्रादिषु भद्रमहाभद्र भद्रोत्तर सर्वतोभद्रेषु तपस्सु मध्ये पूर्व भद्रतपः प्रतिपादयामि तद्यथा-आदौ भवेदेक उपवासः ततो द्वौ ततस्त्रयः ततश्चत्वारः ततः पश्च इत्येका लता एवं त्रयश्चत्वारः पश्व एको द्वौ इति द्वितीया पथ्व एको द्वौ त्रयश्चत्वार इति तृतीया द्वौ त्रयश्चत्वारः पञ्च एक इति चतुर्थी चत्वारः पञ्च एको द्वौ त्रय इति पञ्चमी, इह पञ्चमिलताभिः पञ्चसप्ततिरुपवासाः पञ्चविंशतिश्च पारणकानि, उभयमीलने च शतमेकं दिनानामिति ॥ २३ ॥ स्थापना चेयं । महाभद्रं तपः प्राह - ' पभणामी त्यादि गाथात्रयं प्रकर्षेण भणामि - प्रतिपादयामि महाभद्रनामकं तपः, तद्यथा - पूर्वमेक उपवासः ततो द्वौ त्रयश्चत्वारः पञ्च षट् सप्तेत्येका लता, चत्वारः पञ्च षट् सप्त एको द्वौ त्रय इति द्वितीया, ५ १ २ ३ ४ सप्त एको द्वौ त्रयश्चत्वारः पञ्च पडिति तृतीया, त्रयश्चत्वारः पञ्च पटू सप्त एको द्वाविति चतुर्थी, पटू सप्तैको २ ३ ४ ५ १ द्वौ त्रयश्चत्वारः पच्चेति पञ्चमी, द्वौ त्रयश्चत्वारः पञ्च षट् सप्त एक इति षष्ठी, पव पट् सप्त एको द्वौ त्रयश्च| ४ ५ १ २ ३ त्वार इति सप्तमी, इहैकोनपञ्चाशत्पारणकानि, षण्णवत्यधिकं शतं चतुर्थानां - उपवासानामित्यर्थः, एवं चास्मिन्महाभद्रे तपसि द्वे शते पञ्चचत्वारिंशदुत्तरे दिनानां भवत इति । स्थापना चेयं (४२) ||२४|| साम्प्रतं भद्रोत्तरं तपः प्राह - 'भद्दो' इत्यादि गाथाद्वयं, प्रतिमा नाम प्रतिज्ञाविशेषः, ततो भद्रोत्तरप्रतिमायां - भद्रोत्तरतपसि पश्च षट् सप्ताष्टौ नवेत्याद्या लता, सप्ताष्टौ नव पञ्च पडिति १२ ३ ४ ५२ तत्त्वज्ञा नवि० ॥ ४३८ ॥ Jain Education International For Private & Personal Use Only २७१ विविधाः तपोमेदाः गा. १५०९-७० ॥ ४३८ ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy