SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० विविधा | तपोभेदार गा. १५०९-७० ॥४३७॥ धारयति तनावलीत्युच्यते, तत्रैककद्विकत्रिका उत्तराधर्यक्रमेण काहलिकयोः स्थाप्या भवन्ति, तद्नु द्वयोरपि दाडिमपुष्पयोः प्रत्येकमष्टौ त्रिकाः, ते चोभयतो रेखाचतुष्टयेन नव कोष्ठकान् विधाय मध्ये च शून्यं कृत्वा स्थाप्यन्ते, ततश्चाधोऽधः सरिकायुगले एकादयः षोडशान्ताः स्थाप्याः, तस्य च सरिकायुगलस्यान्ते-पर्यन्ते पदकं-पतयष्टकेन चतुस्त्रिंशदकस्थानानि, कोष्ठकाः इत्यर्थः, तत्र प्रथमायां पनावेmmm कमङ्कस्थानं द्वितीयस्यां पञ्च तृतीयस्यां सप्त चतुर्थ्यामपि सप्त पञ्चम्यां पञ्च षष्ठयामपि पञ्च सप्तम्यां त्रीणि अष्टम्यां त्वेकमेवाकस्थानं, तेषु चतुर्विंशत्यपि कोष्ठकेषु त्रिकरचना, त्रिकाः स्थाप्यन्ते इति भावः, स्थापना चेयं, इदमत्र तात्पर्य-रत्नावलीतपसि प्रथममेकमुपवासं करोति ततो द्वौ ततस्त्रीन् इत्येका काहलिका, अंतरा च सर्वत्र ३|३|३|३३ ३ ३ ३ ३ ३] ३ ॥४३७॥ Jan Education Intematonal For Private sPersonal use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy