________________
एत्थ चउदस मासतिगं वीस दिवसाणि ॥६५॥ गुणरयणवच्छरंमी सोलस मासा हवंति तवचरणे । एगंतरोववासा पढमे मासंमि कायवा ॥ ६६ ॥ ठायब उकुडुआसणेण दिवसे निसाएँ पुण निछ । वीरासणिएण तहा होयवमवाउडेणं च ॥६७॥ बीयाइसु मासेसुं कुन्जा एगुत्तराए बुड्डीए। जा सोलसमे सोलस उववासा हुंति मासंमि ॥ ६८॥ जं पढमगंमि मासे तमणुट्ठाणं समग्गमा. सेसु । पंच सयाई दिणाणं वीसूणाई इममि तवे ॥६९॥ तह अंगोवंगाणं चिइवंदणपंचमंगलाईणं।
उवहाणाइ जहाविहि हवंति नेयाई तह समया ॥७॥ तपति-निर्दहति दुष्कर्माणीति तपः, तच्च नानाविधोपाधिनिबन्धनत्वादनेकप्रकार, तत्रेन्द्रियजयमूलत्वाजिनधर्मस्य प्रथममिन्द्रियजयाह्वयं तपः प्राह-प्रथमदिने पूर्वार्ध द्वितीयदिने एकाशनकं तृतीय दिने निर्विकृतिकं चतुर्थदिने आचामाम्लं पञ्चमदिने उपवासः इत्येवं पञ्चमिस्तपोदिनैरेका लता, लता श्रेणिः परिपाटी चेत्येकार्थाः, एकैकं चेन्द्रियमाश्रित्यैवस्वरूपा एकैका लता क्रियते, ततः पञ्चभिलतामिः पञ्च|विंशत्या दिवसैरिन्द्रियजयाख्यस्तपोविशेषो भवति, इन्द्रियाणां-स्पर्शनादीनां पञ्चानामपि जयो-दमनं यस्मादसाविन्द्रियजयः, इन्द्रियजयहेतुत्वाद्वा इन्द्रियजयः, यद्यपि सर्वाण्यपि तपांसीन्द्रियजये प्रभविष्णूनि तथापीन्द्रियजयमालम्ब्य क्रियमाणत्वादस्यैव तपसस्तद्धेतुत्वं पूर्वसूरिभिरभिहितं, एवमुत्तरत्रापि वाच्यं ॥ ९॥ योगशुद्धितपः प्राह-निविगइये त्यादि, निर्विकृतिकं आचामाम्लं उपवासश्च इत्येका | लता, एकैकं च योगमाश्रित्यैवंविधा एकैका लता क्रियते, ततस्तिमृमिलताभियोगशुद्धिनामक दिननवकप्रमाणमेतत्तपो भणितं पूर्वर्षिभिः, || सूत्रे च पुंस्त्वं प्राकृतत्वात् , योगाना-मनोवाकायव्यापाराणां शुद्धिः-अनवद्यता यस्मात्तत्तपो योगशुद्धिः ॥१०॥ ज्ञानदर्शनचारित्रतपांसि
Jain Education International
For Private Personal use only
www.jainelibrary.org