SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ श्यालब्धिः क्रोधाधिक्यात्प्रतिपन्धिनं प्रति मुखेनानेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनदक्षतीव्रतरतेजोनिसर्जनशक्तिः, शीतलेश्यालब्धिस्त्वगण्यकारुण्यवशादनुग्राह्यं प्रति तेजोलेश्याप्रशमनप्रत्यलशीतलतेजोविशेषविमोचनसामर्थ्य, पुरा किल गोशालकः कूर्मग्रामे करुणारसिकान्तःकरणतया स्नानाभावाविर्भूतयूकासन्ततितायिनं वैशिकायिनं बालतपस्विनमकारणकलहकलनतया 'अरे यूकाशय्यातर' इत्याद्ययुक्तोक्तिभिः कोपाटोपाध्मायमानमानसमकरोत् , तदनु वैशिकायिनस्तस्य दुरात्मनो दाहाय वरदहनदेश्यां तेजोलेश्यां विससर्ज, तत्कालमेव च भगवान् वर्धमानस्वामी प्रगुणितकरुणस्तत्प्राणत्राणाय प्रचुरपरितापोच्छेदच्छेकां शीतलेश्याममुञ्चदिति, इह च यः खलुनियमात् निरन्तरं षष्ठं तपः करोति पारणकदिने च सनखकुल्माषमुष्ट्या जलचुलुकेन चैकेनात्मानं यापयति तस्य षण्मासान्ते तेजोलेश्यालब्धिरियमुत्पद्यते, तथा 'एमाई हुंति लद्धीओ' इत्यत्रादिशब्दादन्या अप्यणुत्वमहत्त्वलघुत्वगुरुत्वप्राप्तिप्राकाम्येशित्ववशित्वाप्रतिघातित्वान्तर्धानकामरूपित्वादिका लब्धयो बोद्धव्याः, तत्राणुत्वं-अणुशरीरता येन बिशच्छिद्रमपि प्रविशति तत्र च चक्रवर्तिभोगानपि|8| भुङ्क्ते, महत्त्वं मेरोरपि महत्तरशरीरकरणसामर्थ्य, लघुत्वं-वायोरपि लघुतरशरीरता, गुरुत्वं-वनादपि गुरुतरशरीरतया इन्द्रादिमि रपि प्रकृष्टबलैर्दुःसहता, प्राप्तिः-भूमिस्थस्य अङ्गुल्यप्रेण मेरुपर्वताग्रप्रभाकरादेः स्पर्शसामर्थ्य, प्राकाम्यम्-अप्सु भूमाविव प्रविशतो गमन४ शक्तिः, तथाऽप्स्विव भूमावुन्मजननिमजने, ईशित्वं त्रैलोक्यस्य प्रभुता तीर्थकरत्रिदशेश्वरऋद्धिविकरणं, वशित्वं-सर्वजीववशीकरणदलब्धिः, अप्रतिघातित्वम्-अद्रिमध्येऽपि निःसङ्गगमनं, अन्तर्धानम्-अदृश्यरूपता, कामरूपित्वं-युगपदेव नानाकाररूपतया विकुर्वणशक्ति रिति । अथ भव्यत्वाभव्यत्वविशिष्टानां पुरुषाणां महिलानां च यावत्यो लब्धयो भवन्ति तत् प्रतिपादयति-भवेत्यादि गाथाचतुष्कं, भवा-भाविनी सिद्धिः-मुक्तिपदं येषां ते भवसिद्धिका भव्या इत्यर्थः ते च ते पुरुषाश्च ते तथा तेषामेता:-पूर्वोक्ताः सर्वा अपि SCOTESCROSAGACASSA KASA Jain Education Interational For Private Personal use only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy